SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २० शतके उद्देशः ५ बादरस्का न्धे वर्णादि परिणामः सू ६६९ व्याख्या कर्तव्याः, ततश्चैतानेव कर्कशमृदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववच्चतुष्पष्टिभङ्गाः कर्तव्याः एताश्चादितश्चतस्रश्चतुःषष्टयो प्रज्ञप्तिः मीलिता द्वे शते षट्पञ्चाशदधिके स्यातामिति, एतदेवाह-सवे ते अट्ठफासे दो छप्पन्ना भंगसया भवंति'अभयदेवी- |त्ति, एतेषां च सुखतरप्रतिपत्तये यन्त्रकमिदम्- देसे देसे म. देसे ग. देसे ल. देसे सी. देसे उ. देसे नि.देसे रु. यावृत्तिः दा'बारसछन्नउया भंगसया भवंति'त्ति बादरस्कन्धे कक्ख चतुरादिकाः स्पर्शा भवन्ति, तत्र च चतुःस्पर्शादिषु नाचनास्पादिष १ १ १ १. १ १ १ ॥७८८॥ १ १ १ क्रमेण षोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधि- ३ ३ ३ ३ ३ ३ । ३ ३ कशतत्रयस्य द्वादशोत्तरशतपश्चकस्य पट्पञ्चाशदधि- २५६ १२८ । ६४ । ३२ । १६ । ८ । ४ । २ कशतद्वयस्य च भावाद्यथोक्तं मानं भवतीति ॥ परमाण्वाद्यधिकारादेवेदमाह-'क'त्यादि, तत्र द्रव्यरूपः परमाणुव्यपरमाणुः-एकोऽणुर्वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव विवक्षणादिति, एवं क्षेत्रपरमाणुः-आकाशप्रदेशः कालपरमाणुः समयः भावपरमाणुः-परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादिष्, 'चउबिहे'त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः 'अच्छेन्ज'त्ति छेद्यः-शस्त्रादिना लतादिवत्तन्निषेधादच्छेद्यः 'अभेज'त्ति भेद्यः-शूच्यादिना चर्मवत्तन्निषेधादभेद्यः 'अडज्झे'त्ति अदाह्योऽग्निना सूक्ष्मत्वात् , अत एवाग्राह्यो हस्तादिना, 'अणद्धे'त्ति समसङ्ख्यावयवाभावात् 'अमझे'त्ति विषमसङ्ख्यावयवाभावात् 'अपएसे'त्ति निरंशोऽवयवाभावात् 'अविभाइमेत्ति अविभागेन | निवृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः॥विंशतितमशते पञ्चमः ॥ २०-५॥ MERASACOCOM ॥७८ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy