SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ८१२॥ णववि गमगा भाणियचा नवरं सङ्घगमएसुवि नेरइयद्वितीसंवेहेसु सागरोवमा भा० एवं जाव छट्ठीपुढवित्ति, णवरं नेरइयठिई जा जत्थ पुढवीए जहन्नुक्कोसिया सा तेणं चेव कमेण चउगुणा कायचा, वालुयप्पभाएं पुढवीए अट्ठावीसं सागरोवमाई चउगुणिया भवंति पंकप्प० चत्तालीसं धूमप्पभाए अट्ठसट्ठि तमाए अट्ठासीइं संघयणाई वालुयप्पभाए पंचविहसंघयणी तं० - वयरोसहनारायसंघयणी जाव खीलियासंघयणी पंकभाए चउविहसंघयणी धूमप्पभाए तिविहसंघयणी तमाए दुविहसंघयणी तं० - वयरोसभनारायसंघयणी य १ उसभनारायसंघयणी २, सेसं तं चैव ॥ पज्जत्तसंखेज्जवासाउयजाव तिरिक्खजोणिए णं भंते ! जे भविए असत्तमाए पुढवीए नेरइएस उववज्जित्तए से णं भंते ! केवतिकालट्ठितीएस उववजेज्जा ?, गोयमा ! जहन्नेणं बावी संसागरोवमहितीएस उक्कोसेणं तेत्तीससागरोवमहितीएस उववज्जेज्जा, ते णं भंते! जीवा एवं जहेव | रयणप्पभाए णव गमका लद्धीवि सच्चेव णवरं वयरोसभणारायसंघयणी इत्थिवेयगा न उववज्जंति सेसं तं चेव जाव अणुबंधोत्ति, संवेहो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई कालादेसेणं जह० बावीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अन्भहियाई उक्कोसे० छावट्ठि सागरोवमाई चउहिं पुत्रकोडीहिं अब्भहियाई एवतियं जाव करेजा १, सो चैव जहन्नकालट्ठितीएस उवयन्नो सच्चैव वत्तवया जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं कालादेसोवि तहेव जाव चउहिं पुचकोडीहिं अन्भहियाई एवतियं जाव | करेजा २ सो चेव उक्कोसकालद्वितीएस उवव० सच्चेव लडी जाव अणुबंधोत्ति, भवादेसेणं जहन्नेणं तिन्नि Jain Education International For Personal & Private Use Only २४ शतके उद्देशः १ शर्करप्रभादिपूत्पादः सू ६९५ ॥ ८१२॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy