________________
SSSSSSSALA
|मित्यादि, अवशेषं यथा सज्ञिनः प्रथमगमे औधिक इत्यर्थः निगमनवाक्यं चेदं-'अवसेसो चेव गमओ'त्ति अनेनैवैतदर्थस्य गतत्वादिति, 'सो चेव जघन्नकाले'त्यादिस्तु सज्ञिविषये पञ्चमो गमः ५, इह च 'सो चेव'त्ति स एव सज्ञी | जघन्यस्थितिकः, 'सो चेव उक्कोसे'त्यादिस्तु षष्ठः ६, 'उक्कोसकाले'त्यादिस्तु सप्तमः ७, तत्र च 'एएसिं चेव पढमगमो'त्ति एतेषामेव सज्ञिनां प्रथमगमो यत्रौधिक औषिकेषूत्पादितः, 'नवर'मित्यादि तत्र जघन्याऽप्यन्तर्मुहूर्तरूपा सज्ञिनः स्थितिरुक्ता सेह न वाच्येत्यर्थः, एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति, 'सो चेवे'त्यादिरष्टमः ८, इह च 'सो चेव'त्ति स| एवोत्कृष्टस्थितिकः सञी ८, 'उक्कोसे'त्यादिर्नवमः ९,'उक्खेवनिक्खेवओ'इत्यादि, तत्रोत्क्षेपः-[ग्रन्थाग्रम् १६०००] प्रस्तावना स च प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु-निगमनं सोऽप्येवमेवेति ॥ पर्याप्तकसङ्ख्यातवर्षायुष्कसज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रत्नप्रभावक्तव्यतोक्ता, अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औघिकेषु तावदुच्यते
पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजो भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उवव| जित्तए से णं भंते ! केवइकालद्वितीएसु उवव० ?, गोयमा ! जह. सागरोवमहितीएसु उक्को० तिसागरोवमहितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववजंतगमगस्स लद्धी सच्चेव निरवसेसा भा० जाव भवादेसोत्ति कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तं अब्भहियं उक्कोसेणं बारससागरोवमाइं चउहि पुषकोडीहिं अभहियाई एवतियं जाव करेजा १, एवं रयणप्पभपुढविगमसरिसा
KHARISSORS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org