SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ २९ शतके उद्देशः१ समविषमप्रस्थापननिष्ठापते सू।२२ व्याख्या- | अत्थेगइया समाउया समोववन्नगा १ अत्थेगइया समाउया विसमोववन्नगा २ अत्थेगइया विसमाउया समोप्रज्ञप्तिः ववन्नगा ३ अत्थेगइया विसमाउयाविसमोववन्नगा ४, तत्थ णं जेते समाउया समोववन्नगा ते णं पापं कम्म अभयदेवी- समायं पट्टविंसु समायं निर्विसु, तत्थ णं जे ते समाउया विसमोववन्नगा तेणं पावं कम्मं समायं पट्टविंसु या वृत्तिः२ विसमायं निविंसु, तत्थ णं जे ते विसमाउया समोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु समायं ॥९४०॥ निविंसु, तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु विसमायं णि?विंस, से तेणडेणं गोयमा! तं चेव । सलेस्सा णं भंते! जीवा पावं कम्मं एवं चेव, एवं सहाणेसुवि जाव अणागारोवउत्ता, एए सवेवि पया एयाए वत्तवयाए भाणियबा । नेरइया णं भंते ! पावं कम्मं किं समायं | पट्टविंसु समायं निर्विसु ? पुच्छा, गोयमा! अत्थेगइया समायं पट्टविंसु एवं जहेव जीवाणं तहेव भाणिहायवं जाव अणागारोवउत्ता, एवं जाव वेमाणियाणं जस्स जं अस्थि तं एएणं चेव कमेणं भाणियवं जहा * पावेण दंडओ, एएणं कमेणं अट्ठसुवि कम्मप्पगडीसु अट्ट दंडगा भाणियबा जीवादीया वेमाणियपज्जवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियचो । सेवं भंते! २ इति ॥ (सूत्रं ८२२) ॥२९१॥ 'जीवा णं भंते! पाव'मित्यादि, 'समाय'ति समकं बहवो जीवा युगपदित्यर्थः 'पट्टविंसुत्ति प्रस्थापितवन्त:प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निढविंसुत्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येकः, तथा समकं प्रस्थापितवन्तः 'विसम'त्ति विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः, एवमन्यौ द्वौ । 'अत्थेग SSCRACAN ॥९४०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy