________________
XNAUSAMASALAMROSAGARLS
अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्कहिन्नं भंते ! बलिस्स वइरोयणिंदस्स वइरोयणरन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पचयस्स उत्तरेणं तिरियमसंखेज्जे जहेव चमरस्स जाव बायालीसं जोयणसहस्सा ओगाहित्ता | एत्थ णं बलिस्स वइरोयणिंदस्स बह० २ रुयगिंदे नाम उप्पायपचए पन्नत्ते सत्सरस एकवीसे जोयणसए एवं |पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवि तं चेव पमाणं सीहासणं सपरिवारं बलिस्स परियारेणं अहो तहेव नवरं रुयगिंदप्पभाई ३ सेसं तं चेव जाव बलिचंचाए रायहाणीए अन्नसिं च जाव रुयगिंदस्स णं उप्पायपवयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं बलिस्स वइरोयर्णिदस्स वइरोयणरन्नो बलिचंचा नाम रायहाणी पन्नत्ता एगं जोयणसयसहस्सं पमाणं तहेव जाव
बलिपेढस्स उववाओ जाव आयरक्खा सचं तहेव निरवसेसं नवरं सातिरेगं सागरोवमं ठिती पन्नत्ता सेसं तं है चेव जाव बली वइरोयणिंदे बली २॥ सेवं भंते २ जाव विहरति ॥ (सूत्रं ५८७)॥१६-९॥ __ 'कहि णमित्यादि, 'जहेव चमरस्स'त्ति यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्मसभास्वरूपाभिधायकं |
सूत्रं तथा बलेरपि वाच्यं, तच्च तत एवावसेयम्, "एवं पमाणं जहेव तिगिच्छिकूडस्स'त्ति यथा चमरसत्कस्य द्वितीयत शताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं, एतदपि । | तत एवावसेयं, 'पासायवडेंसगस्सवि तं चेव पमाण ति यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोसातपर्वतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org