________________
व्याख्या.
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥७१७॥
हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति ॥ आकुण्टनादिप्रस्तावादिदमाह -
देवे णं भंते! महहिए जाव महेसक्खे लोगंते ठिचा पभू अलोगंसि हत्थं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा ?, णो तिणट्ठे समट्ठे, से केणद्वेणं भंते ! एवं बुच्चइ देवे णं महडीए जाव लोगंते ठिच्चा णो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा ?, जीवाणं आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए णं नेवत्थि जीवा नेवत्थि पोग्गला से तेणट्टे णं जाव पसारेन्तए वा ॥ सेवं भंते ! २ति ॥ ( सूत्रं ५८६ ) ।। १६-८ ।।
'देवे ण' मित्यादि, 'जीवाणं आहारोवचिया पोग्गल'त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूपतयोपचिताः 'बोंदिचिया पोग्गल'त्ति अव्यक्तावयवशरीररूपतया चिताः ' कडेवर चिया पोग्गल'त्ति शरीररूपतया चिताः, | उपलक्षणत्वाच्चास्य उच्च्चासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्तं - जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, तथा ' पुग्गलामेव पप्प'त्ति पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च 'अजीवाण य' पुद्गलानां च गतिपर्यायो-गतिधर्मः 'आहिज्जइ'त्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गतिर्नास्ति, | तदभावाच्चालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ॥ षोडशशतेऽष्टमः ॥ १६-८ ॥
180
Jain Education International
For Personal & Private Use Only
१६ शतके उद्देशः ८
वृष्टौ हस्ता द्याकुञ्चना
दौक्रियाः
सू ५८५ अलोकेऽना
कुश्ञ्चलादि
सू ५८६
॥७१७॥
www.jainelibrary.org