SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७१७॥ हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति ॥ आकुण्टनादिप्रस्तावादिदमाह - देवे णं भंते! महहिए जाव महेसक्खे लोगंते ठिचा पभू अलोगंसि हत्थं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा ?, णो तिणट्ठे समट्ठे, से केणद्वेणं भंते ! एवं बुच्चइ देवे णं महडीए जाव लोगंते ठिच्चा णो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा ?, जीवाणं आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए णं नेवत्थि जीवा नेवत्थि पोग्गला से तेणट्टे णं जाव पसारेन्तए वा ॥ सेवं भंते ! २ति ॥ ( सूत्रं ५८६ ) ।। १६-८ ।। 'देवे ण' मित्यादि, 'जीवाणं आहारोवचिया पोग्गल'त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूपतयोपचिताः 'बोंदिचिया पोग्गल'त्ति अव्यक्तावयवशरीररूपतया चिताः ' कडेवर चिया पोग्गल'त्ति शरीररूपतया चिताः, | उपलक्षणत्वाच्चास्य उच्च्चासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्तं - जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, तथा ' पुग्गलामेव पप्प'त्ति पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च 'अजीवाण य' पुद्गलानां च गतिपर्यायो-गतिधर्मः 'आहिज्जइ'त्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गतिर्नास्ति, | तदभावाच्चालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ॥ षोडशशतेऽष्टमः ॥ १६-८ ॥ 180 Jain Education International For Personal & Private Use Only १६ शतके उद्देशः ८ वृष्टौ हस्ता द्याकुञ्चना दौक्रियाः सू ५८५ अलोकेऽना कुश्ञ्चलादि सू ५८६ ॥७१७॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy