________________
परिवर्तिनः प्रासादावतंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्तिनस्तस्य, तदपि द्वितीयशतादेवा
| १६ शतके प्रज्ञप्तिः 15 वसेयं, 'सिंहासणं सपरिवारं बलिस्स परिवारेणं ति प्रासादावतंसकमध्यभागे सिंहासनं बलिसत्कं बलिसत्कपरिवार- उद्देशः९ अभयदेवी- सिंहासनोपेतं वाच्यमित्यर्थः तदपि द्वितीयशताष्टमोद्देशकविवरणोक्तचमरसिंहासनन्यायेन वाच्यं, केवलं तत्र चमरस्य बलेवक्तव्य या वृत्तिः२ सामानिकासनानां चतुःषष्टिः सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां षष्टिः तासू ५८७ ॥७१८॥
सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः, "अहो तहेव नवरं रुयगिंदप्पभाईति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायक वाक्यं तथाऽस्यापि वाच्यं, केवलं तिगिच्छिकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु | रत्नविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-से केणद्वेणं भंते ! एवं वुच्चइ रुयगिंदे २ उप्पायपथए ?, गोयमा ! रुयगिंदे णं |बहूणि उप्पलाणि पउमाई कुमुयाई जाव रुयगिंदवण्णाई रुयगिंदलेसाइं रुयगिंदप्पभाई, से तेणद्वेणं रुयगिंदे २ उप्पायपबए'त्ति 'तहेव जाव'त्ति यथा चमरचञ्चाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यं, तच्चेदं-पणपन्नं कोडीओ पन्नासं च सयसहस्साई पन्नासं च सहस्साई वीइवइत्ता इमं च रयणप्पभं पुढविति 'पमाणं तहेव'त्ति यथा चमरचञ्चायाः, तच्चेदम्
॥७१८॥ 'एगे जोयणसथसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साई दोन्नि य सत्तावीसे जोयणसए । |तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्तं' 'जाव | बलिपेढस्स'त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसकसुधर्मसभाचैत्यभवनोपपातसभा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org