________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥८२६॥
वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति । 'तइयगमए' इत्यादि, 'उक्कोसेणं एवं वाससयसहस्सं' ति अत्राष्टौ भवग्रहणानि तेषु च चतुर्ष्वष्टाशीतिर्वर्षसहस्राणि पुनरन्येषु चतुर्षु वायुसत्केषु वर्षसहस्रत्रयस्य चतुर्गुणितत्वे द्वादश उभयमी - लने च वर्षलक्षमिति, 'एवं संवेहो उवजुंजिऊण भाणियो'त्ति स च यत्रोत्कृष्टस्थितिसम्भवस्तत्रोत्कर्षतोऽष्टौ भवग्रहणानि इतरत्र त्वसोयानि, एतदनुसारेण च कालोऽपि वाच्य इति ॥ अथ वनस्पतिभ्यस्तमुत्पादयन्नाह - 'जइ वणस्सई' त्यादि, 'वणस्सइकाइयाणं आउक्काइयगमसरिसा नव गमा भाणियव' त्ति, यस्त्वत्र विशेषस्तमाह - 'णाणासंठिए' त्यादि, अप्कायिकानां स्तिबुकाकारावगाहना एषां तु नानासंस्थिता । तथा 'पढमएस' इत्यादि, प्रथमकेष्वौधिकेषु | गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गुलासङ्ख्यात भागमात्रैवेत्यर्थः, 'संवेहो ठिई य जाणि| यह 'ति तत्र स्थितिरुत्कर्षतो दशवर्षसहस्राणि जघन्या तु प्रतीतैव, एतदनुसारेण संवेधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति - 'ए' इत्यादि, 'उक्कोसेणं' अट्ठावीसुत्तरं वाससय सहस्स'ति, इह गमे उत्कर्षतोऽष्टौ भवग्रहणानि तेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुर्षु पृथिवीभवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिः तथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुर्षु भवेषु वर्षसहस्राणां चत्वारिंशत् उभयमीलने च यथोक्तं मानमिति ॥ अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह— जइ बेईदिएहिंतो उबवज्रंति किं पज्जत्तबेइदिएहिंतो उवव० अपजत्तबेईदिएहिंतो ?, गोयमा ! पज्जन्त बेई| दिएहिंतो उवव० अपज्जत्तबेईदिएहिंतोवि उबव०, बेईदिए णं भंते ! जे भविए पुढविकाइएस उबवजित्तए
Jain Education International
For Personal & Private Use Only
२४ शतके उद्देशः १२ पृथ्व्याउ
त्पादः
सू ७०१
॥८२६॥
www.jainelibrary.org