________________
सू ७०२
व्याख्या- प्रथमगमे तृतीयगमे चोत्कर्षतोऽष्टाशीतिवर्षसहस्राणि षण्णवत्यधिकरात्रिन्दिवशताधिकानि द्वितीये तु षण्णवत्युत्तरं दिनश- २४ शतके प्रज्ञप्तिः
| तमन्तर्मुहूर्तचतुष्टयाभ्यधिकमिति॥अथ चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह–'जई'त्यादि, नवरं 'एएसु चेव ठाणेसु'त्ति वक्ष्यअभयदेवी
उद्देशः १२ माणेष्ववगाहनादिषु नानात्वानि-द्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति, तान्येव या वृत्तिः
| पञ्चेन्द्रिय18| दर्शयति–'सरीरे'त्यादि, 'सेसं तहेवत्ति 'शेषम्' उपपातादिद्वारजातं तथैव-यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो
तिर्यगन्ते॥८२९॥
भ्यःपृथ्च्या न दर्शितः स स्वयमभ्यूह्य इति ॥ अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह–'जई'त्यादि, 'उक्कोसेणं अट्ठ भवग्गहणाई'ति उत्पादः
अनेनेदमवगम्यते-यथोत्कर्षतः पञ्चेन्द्रियतिरश्चो निरन्तरमष्टौ भवा भवन्ति एवं समानभवान्तरिता अपि भवान्तरैः सहा|दैव भवन्तीति, 'कालादेसेणं उवउजिऊण भाणियचंति तत्र प्रथमे गमे कालतः संवेधः सूत्रे दर्शित एव, द्वितीये | तूत्कृष्टोऽसौ चतस्रः पूर्वकोट्यश्चतुर्भिरन्तर्मुहूर्तरधिकाः, तृतीये तु ता एवाष्टाशीत्या वर्षसहस्रैरधिकाः, उत्तरगमेषु त्वति| देशद्वारेण सूत्रोक्त एवासाववसेय इति ॥ अथ सज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयन्नाह-'जइ सन्नी'त्यादि, 'एवं संवेहो
नवसु गमएसु'इत्यादि, 'एवम्' उक्ताभिलापेन संवेधो नवस्वपि गमेषु यथाऽसज्ञिनां तथैव निरवशेष इह वाच्यः, असहाज्ञिनां सज्ञिनां च पृथिवीकायिकेषुत्पित्सूनां जघन्यतोऽन्तर्मुहर्त्तायुष्कत्वात् उत्कर्षतश्च पूर्वकोट्यायुष्कत्वादिति । 'लद्धी||||॥८२९॥
से'इत्यादि, 'लब्धिः ' परिमाणसंहननादिप्राप्तिः 'से' तस्य पृथिवीकायिकेत्पित्सोः सचिन आये गमत्रये 'एस चेव'त्ति || या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एषैव लब्धिः, विशेषस्त्वयं-'नवर'मित्यादि, नव च नानात्वानि
करतश्च पूर्वकोव्यायुष्कत्या
से' तस्य पृथिवीकार
सामुत्पित्सोस्तस्यैव मध्यम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org