________________
णिओदा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा - सुहमनिगोदा य बायरनिओगा य एवं निओगा भाणियवा जहा जीवाभिगमे तहेव निरवसेसं (सूत्रं ७४९ ) ॥ कतिविहे णं भंते ! णामे पन्नत्ते ?, गोयमा ! छवि णामे पन्नत्ते, तंजहा - ओदइए जाव सन्निवाइए । से किं तं उदइए णामे ?, उदहए णामे दुविहे प०, तं० - उदए य उदद्यनिष्पन्ने य, एवं जहा सत्तरसमसए पढमे उद्देसए भावो तहेव इहवि, नवरं इमं नामणाणत्तं, सेसं तहेव जाव सन्निवाइए । सेवं भंते ! २ ( सूत्रं ७५० ) ।। २५/५ ॥
'कतिविहे 'त्यादि, 'निगोदा यत्ति अनन्तकायिकजीवशरीराणि 'निगोयजीवा यत्ति साधारणनामकर्मोदयवर्त्तिनो जीवाः, 'जहा जीवाभिगमे त्ति, अनेनेदं सूचितं - 'सुहुमनिगोदा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा | पन्नत्ता, तंजहा - पज्जत्तगा य अपज्जत्तगा य' इत्यादि ॥ अनन्तरं निगोदा उक्तास्ते च जीवपुद्गलानां परिणामभेदाद् भव | न्तीति परिणामभेदान् दर्शयन्नाह - 'कतिविहे णं भंते! नामे' इत्यादि, नमनं नामः परिणामो भाव इत्यनर्थान्तरं, 'नवरं इमं नाणसं'ति सप्तदशशते भावमाश्रित्येदं सूत्रमधीतं इह तु नामशब्दमाश्रित्येत्येतावान् विशेष इत्यर्थः ॥ ॥ पञ्चविंशतितमशते पञ्चमः ॥ २५५ ॥
4069684
पञ्चमोद्देशकान्ते नामभेद उक्तो, नामभेदाच्च निर्ग्रन्थभेदा भवन्तीत्यतस्ते षष्ठेऽभिधीयन्ते इत्यनेन सम्बन्धेनायातस्या|स्यैतास्तिस्रो द्वारगाथाः -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org