________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥८८९॥
PLESSOARA
'जीवपज्जवा णं भंते ! किं संखेजा असंखेजा अणंता, गोयमा ! नो संखेजा णो असंखेज्जा अणंता' इत्यादीति॥ २५ शतके विशेषाधिकारात्कालविशेषसूत्रम्-'आवलिया णमित्यादि, बहुत्वाधिकारे 'आवलियाओ ण'मित्यादौ 'नो संखेना | उद्देशा५ समय'त्ति एकस्यामपि तस्यामसङ्ख्याताः समयाः बहुषु पुनरसङ्ख्याता अनन्ता वा स्युर्न तु सङ्ख्येया इति । 'अणागयद्धाणं
अतीतानातीतद्धाओ समयाहिय'त्ति अनागतकालोऽतीतकालात्समयाधिकः, कथं ?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वा
गताद्धे |भ्यां समानौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्त्तते, स चाविनष्टत्वेनातीते न प्रविशति अविनष्टत्वसाधादनागते ||
सू७४८ क्षिप्तस्ततः समयातिरिक्ता अनागताद्धाभवति, अत एवाह-अनागतकालादतीतः कालः समयोनो भवतीति, एतदेवाह'तीतद्धा ण'मित्यादि, 'सबद्धा णं तीतद्धाओ सातिरेगदुगुण'त्ति सर्वाद्धा-अतीतानागताद्धाद्वयं, सा चातीताद्धातः सकाशात् सातिरेकद्विगुणा भवति, सातिरेकत्वं च वर्तमानसमयेनात एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्द्ध, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह-तीतद्धा णं सबद्धाए थोवूणए अद्धे'त्ति, इह कश्चिदाह-अतीताद्धातोऽनागताद्धाऽनन्तगुणा, यतो यदि ते वर्तमानसमये समे स्यातां ततस्तदतिक्रमे अनागताद्धा समयेनोना स्यात्ततो व्यादिभिः एवं च समत्वं नास्ति ततोऽनन्तगुणा, सा चातीताद्धायाः सकाशाद्, अत एवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, अत्रोच्यते, इह समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति ॥ पर्यवा उद्देशकादावुक्तास्ते च भेदा अपि
॥८८९॥ भवन्तीति निगोदभेदान् दर्शयन्नाहकतिविहाणं भंते ! णिओदा पन्नत्ता ?, गोयमा! दुविहा णिओदा प०,०-णिओगाय णिओयजीवायद
5-54ERARAMANGALIGAR
dain Education International
For Personal & Private Use Only
www.jainelibrary.org