________________
कहिं गच्छंति कहिं उववजंति ?, एवं उबट्टणा जहा वकंतीए १२ । सिय भंते ! जाव चत्तारि पंच आउक्का४ इया एगयओ साहारणसरीरं बंधति एग०२ तओ पच्छा आहारेंति एवं जो पुढविकाइयाणं गमो सो चेव |भाणियबो जाव उच्चदृति नवरं ठिती सत्तवाससहस्साई उक्कोसेणं सेसं तं चेव । सिय भंते ! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उववाओ ठिती उचट्टणा य जहा पन्नवणाए सेसं तं चेव । वाउकाइयाणं एवं
चेव नाणत्तं नवरं चत्तारि समुग्धाया। सिय भंते ! जाव चत्तारि पंच वणस्सइकाइयापुच्छा, गोयमा ! | णो तिणढे समढे, अणंता वणस्सइकाइया एगयओ साहारणसरीरं बंधंति एग०२ तओ पच्छा आहारेंति |वा परि०२ सेसं जहा तेउकाइयाणं जाव उच्चटुंति नवरं आहारो नियम छद्दिसिं, ठिती जहन्नेणं अंतोमुहत्तं 8उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥ (सूत्रं ६५०) - 'रायगिहे'इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते-“सिय लेसदिविणाणे जोगुवओगे तहा किमाहारो। पाणाइवाय उप्पायठिई समुग्घायउबट्टी ॥१॥"ति, अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकाधिगमावगम्य एव, तत्र स्याद्वारे ।
'सिय'त्ति स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्धं, किन्तु 'सिय'त्ति स्यात् द कदाचित् 'जाव चत्तारि पंच पुढविकाइय'त्ति चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाच्चास्य बहुतरा
वा पृथिवीकायिका जीवाः 'एगओ'त्ति एकत एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति'त्ति बहूनां सामान्यशरीरं| 18|| बन्नन्ति, आदितस्तत्प्रायोग्यपुद्गलग्रहणतः, 'आहारति वत्ति विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org