________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥७६३॥
MADARSAR
एव कृतत्वात् 'सरीरं वा बंधंति'त्ति आहारितपरिणामितपुद्गलैः शरीरस्य पूर्वबन्धापेक्षया विशेषतो क्धं कुर्वन्तीत्यर्थः, १९शतवे नायमर्थः समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येकं शरीरं बनन्तीति तत्प्रायोग्यपुद्गल- | उद्देशः३ ग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति ॥ किमाहारद्वारे-‘एवं जहा पन्नवणाए पढमे आहारुद्देसए'त्ति पृथ्व्यादिएवं यथा प्रज्ञापनायामष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोदेशके सूत्रं तथेह वाच्यं, तञ्चैवं-'खेत्तओ असंखेजपए
शरीरादि सोगाढाई कालतो अन्नयरकालठितीयाई भावओ वनमंताई गंधमंताई रसमंताई फासमंताई' इत्यादीति तं चिजईत्ति
सू ६५० तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः 'चिन्ने वा से उहाइ'त्ति चीर्ण च-आहारितं सत्तत् पुद्गलजातम् 'अपद्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'पलिसप्पइ वत्ति परिसर्पति च परि-समन्ताद्गच्छति, ‘एवं सन्नाइ वत्ति एवं'वक्ष्यमाणोल्लेखेन 'सज्ञा' व्यावहारिकार्थावग्रहरूपा मतिः प्रवर्तत इति शेषः, 'पन्नाइ वत्ति प्रज्ञा-सूक्ष्मार्थविषया मतिरेव, 'मणोइ व'त्ति मनोद्रव्यस्वभावं, 'वईइ वत्ति वाग् द्रव्यश्रुतरूपा ॥ प्राणातिपातादिद्वारे-'पाणाइवाए उवक्खाइज्जती'त्यादि प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते-अभिधीयन्ते, यश्चेह वचनाद्यभावेऽपि पृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्य|विरतिमाश्रित्योच्यत इति, अथ हन्तब्यादिजीवानां का वार्ता ? इत्याह-'जेसिंपि 'मित्यादि, येषामपि जीवानामति-||-७६३।। पातादिविषयभूतानां प्रस्तावापृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना 'ते जीव'त्ति ते-अतिपातादिकारिणो || जीवाः 'एवमाहिजंति'त्ति अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org