________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥७९२ ॥
णीए ममं एगवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति (सूत्रं ६७९ ) जहा णं भंते ! जंबुद्दीवे २ भारहे वासे | इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साइं तित्थं अणुसिज्जस्सति तहा णं भंते जंबुद्दीवे २ | भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति ?, गोयमा ! जावतिए णं उसभस्स अरहओ कोसलियस्स जिणपरियाए एवइयाई संखेज्जाई आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति ॥ ( सूत्रं ६८० ) ॥ तित्थं भंते ! तित्थं तित्थगरे तित्थं ?, गोयमा ! अरहा ताव नियमं तित्थकरे तित्थं पुण चाउवन्नान्ने समणसंघो, तं०-समणा समणीओ सावया सावियाओ ॥ ( सूत्रं ६८१ ) | पवयणं भंते ! पवयणं पावयणी पवयणं ?, गोयमा ! अरहा ताव नियमं पावयणी पवयणं पुण दुबालसंगे | गणिपिडगे तं० - आयारो जाव दिट्टिवाओ ॥ जे इमे भंते ! उग्गा भोगा राइन्ना इक्खागा नाया कोरवा एए णं अस्सि घम्मे ओगाहंति अस्सि २ अट्ठविहं कम्मरयमलं पवार्हेति पवा० तओ पच्छा सिज्झति जाव अंतं करेंति ?, हंता गोयमा ! जे इमे उग्गा भोगा तं चैव जाव अंतं करेंति, अत्थेगया अन्नयरेसु देवलोएस | देवत्ताए उववत्तारो भवंति । कइविहा णं भंते ! देवलोया पं ?, गोयमा ! चउचिहा देवलोया पं० तं०-भवणवासी वाणमंतरा नोतिसिया वेमाणिया । सेवं भंते २ ति ॥ ( सूत्रं ६८२ ) ॥ २०-८ ॥
'कइ 'मित्यादि, 'कस्स कहिं कालिय सुयस्स वोच्छेए पन्नत्ते'त्ति कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरेकयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि णमित्यादि,
Jain Education International
For Personal & Private Use Only
२० शतके उद्देशः ८ कर्माकर्मभूमिषु कालः व्रतानिजि
नान्तरं पूर्व गतं तीर्थ
प्रवचनं सू ६७५-६८२
॥७९२ ॥
www.jainelibrary.org