SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७९२ ॥ णीए ममं एगवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति (सूत्रं ६७९ ) जहा णं भंते ! जंबुद्दीवे २ भारहे वासे | इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साइं तित्थं अणुसिज्जस्सति तहा णं भंते जंबुद्दीवे २ | भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति ?, गोयमा ! जावतिए णं उसभस्स अरहओ कोसलियस्स जिणपरियाए एवइयाई संखेज्जाई आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति ॥ ( सूत्रं ६८० ) ॥ तित्थं भंते ! तित्थं तित्थगरे तित्थं ?, गोयमा ! अरहा ताव नियमं तित्थकरे तित्थं पुण चाउवन्नान्ने समणसंघो, तं०-समणा समणीओ सावया सावियाओ ॥ ( सूत्रं ६८१ ) | पवयणं भंते ! पवयणं पावयणी पवयणं ?, गोयमा ! अरहा ताव नियमं पावयणी पवयणं पुण दुबालसंगे | गणिपिडगे तं० - आयारो जाव दिट्टिवाओ ॥ जे इमे भंते ! उग्गा भोगा राइन्ना इक्खागा नाया कोरवा एए णं अस्सि घम्मे ओगाहंति अस्सि २ अट्ठविहं कम्मरयमलं पवार्हेति पवा० तओ पच्छा सिज्झति जाव अंतं करेंति ?, हंता गोयमा ! जे इमे उग्गा भोगा तं चैव जाव अंतं करेंति, अत्थेगया अन्नयरेसु देवलोएस | देवत्ताए उववत्तारो भवंति । कइविहा णं भंते ! देवलोया पं ?, गोयमा ! चउचिहा देवलोया पं० तं०-भवणवासी वाणमंतरा नोतिसिया वेमाणिया । सेवं भंते २ ति ॥ ( सूत्रं ६८२ ) ॥ २०-८ ॥ 'कइ 'मित्यादि, 'कस्स कहिं कालिय सुयस्स वोच्छेए पन्नत्ते'त्ति कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरेकयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि णमित्यादि, Jain Education International For Personal & Private Use Only २० शतके उद्देशः ८ कर्माकर्मभूमिषु कालः व्रतानिजि नान्तरं पूर्व गतं तीर्थ प्रवचनं सू ६७५-६८२ ॥७९२ ॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy