SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ | इह च कालिकस्य व्यवच्छेदेऽपि पृष्ठे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीति| कृत्वा कृतमिति, 'मज्झिमएस सत्तसु'त्ति अनेन 'कस्स कहिं' इत्यस्योत्तरमवसेयं, तथाहि 'मध्यमेषु सप्तसु' इत्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपि षडू जिनाः षट् च जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकालः सप्तस्व प्येवमवसेयः - " चउभागो १ चभागो २ तिन्नि य | चउभाग ३ पलियमेगं च ४ । तिन्नेव य च उभागा ५ चउत्थभागो य ६ चउभागो ७ ॥१॥” इति [ चतुर्थभागश्चतुर्थभागस्त्रयश्चतुर्भागाः पल्यमेकं त्रयश्चतुर्भागाश्चतुर्भागश्चतुर्थभागस्तीर्थव्युच्छेदः ॥ १ ॥ ] 'एत्थ णं'ति 'एतेषु' प्रज्ञाप केनोपद| यमानेषु जिनान्तरेषु कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, दृष्टिवादापेक्षया त्वाह - 'सवत्थवि णं वोच्छिन्ने दिट्टिवाए'त्ति | 'सर्वत्रापि' सर्वेष्वपि जिनान्तरेषु न केवलं सप्तस्वेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति ॥ व्यवच्छेदाधि| कारादेवेदमाह - 'जंबुद्दीवे ण' मित्यादि, 'देवाणुप्पियाणं' ति युष्माकं सम्बन्धि 'अत्थेगइयाणं संखेजं कालं ति पश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं 'अत्थेगइयाणं असंखेजं कालं ति ऋषभादीनाम् । 'आगमेस्साणं'ति आगमिष्यतां - भविष्यतां महापद्मादीनां जिनानां 'कोसलियस्स'त्ति कोशलदेशे जातस्य 'जिणपरियाए 'त्ति केवलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति ॥ तीर्थप्रस्तावादिदमाह - 'तित्थं भंते !' इत्यादि, 'तीर्थ' सङ्घरूपं भदन्त ! 'तित्थं ति तीर्थशब्दवाच्यं उत तीर्थकर ः 'तीर्थ' तीर्थशब्दवाच्यः ? इति प्रश्नः, अत्रोत्तरम् - 'अर्हन्' तीर्थकरस्तावत् 'तीर्थङ्करः' तीर्थप्रवर्त्तयिता न तु तीर्थ, तीर्थ पुनः 'चाउवन्नाइने समणसंघेत्ति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्च - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy