________________
१८ शतके उद्देशः ९ भव्यद्रव्य
नरकादि | सू ६४२
व्याख्या- वाणमंतरजोइसियवेमाणियाणं जहा नेरइया ॥ भवियदवनेरइयस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता ?,
प्रज्ञप्तिः गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी, भवियदरअसुरकुमारस्स णं भंते ! केवतियं कालं ठिती अभयदेवी- पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओचमाई, एवं जाव थणियकुमारस्स । भवियद- या वृत्तिः२॥
वपुढविकाइयस्स णं पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सातिरेगाई दो सागरोवमाइं, एवं ॥७५६॥
आउकाइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सइकाइयस्स जहा पुढविकाइयस्स, बेइंदियस्स तेइंदियस्स चउरिदियस्स जहा नेरइयस्स, पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीस सागरोवमाइं, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्त जहा असुरकुमारस्स ॥ सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ६४२)॥१८-९॥ | 'रायगिहे'इत्यादि, 'भवियदवनेरइय'त्ति द्रव्यभूता नारका द्रव्यनारकाः, ते च भूतनारकपर्यायतयाऽपि भवजन्तीति भव्यशब्देन विशेषिताः, भव्याश्च ते द्रव्यनारकाश्चेति विग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा
भवन्ति ॥ 'भवियवनेरइयस्सेत्यादि, 'अंतोमुहुत्तंति सज्ञिनमसज्ञिनं वा नरकगामिनमन्तर्मुहूर्त्तायुषमपेक्ष्यान्तर्मुहूर्त स्थितिरुक्का, 'पुचकोडि'त्ति मनुष्यं पञ्चेन्द्रियतिर्यञ्चं चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव,उत्कृष्टा तु 'तिन्नि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति, द्रव्यपृथिवीकायिकस्य 'साइरेगाई दो सागरोवमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा नेरइयरस'त्ति अन्तर्मु
KESKUSTASSUSTUS
॥७५६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org