SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ चक्षुषत्येकः १, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः २, तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्यति चक्षुषेति तृतीयः ३, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थः ॥ छझस्था धिकाराच्छद्मस्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे ॥ परमावधिकश्चावश्यमन्तर्मुहूर्तेन केवली भवतीति केवलिसूत्र, ॥४॥ तत्र च 'सागारे से नाणे भवति'त्ति.'साकार विशेषग्रहणस्वरूपं 'से'तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्वि पर्वयभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति ॥ अष्टादशशतेऽष्टमः ॥१८-८॥ XXSSSSSSSSSSSSS अष्टमोदेशकान्ते केवली प्ररूपितः, स च भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारान्नवमे भव्यद्रव्यनारकादयोऽभिधीयन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी-अस्थि णं भंते भवियदवनेरइया भवि०२१,हंता अस्थि, से केणढणंभंते! एवं वुच्चइ भवियदछनेर०भ०,जे भविएपर्चिदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसु उववज्जित्तए से तेण,एवं जाव थणियकु०, अत्थिणं भंते ! भवियदवपुढवि० भ०२१, हंता अस्थि, से केण गो०! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवेवापुढविकाइएसु उवव० सेतेण आउक्काइयवणस्सइकाइयाणं एवं चेव उववाओ, तेउबाऊबेइंदियतेइंदियचरिंदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं । जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy