________________
प्रज्ञप्तिः
SANSARA
१८ शतके उद्देशः८ छद्मस्थस्य परमाणोज्ञा नाज्ञाने
सू ६४१
व्याख्या- गोयमा!अत्थेगतिए जाणति पासति १ अत्थेगतिए जाणतिन पासति २ अत्थेगतिए न जाणति पासह असे
गतिए न जाणइन पासति ४ अहोहिए णं भंते ! मणुस्से परमाणुपोग्गलं जहाछउमत्थे एवं अहोहिएवि जाव अभयदेवी- अणंतपदेसियं, परमाहोहिएणं भंतेमणूसे परमाणुपोग्गलं जं समयं जाणतितं समयंपासति जं समयंपासति या वृत्ति
तं समयं जाणति ?, णो तिणढे समढे, से केण?णं भंते ! एवं वुच्चइ परमाहोहिए णं मणूसे परमाणुपोग्गलं ॥७५५॥
जं समयं जाणति नो तं समयं पासति जं समयं पासति नो तं समयं जाणति ?, गोयमा ! सागारे से माणे भवइ अणागारे से दंसणे भवइ, से तेणटेणं जाव नो तं समयं जाणति एवं जाव अणंतपदेसियं।।
केवली णं भंते ! मणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीवि जाव अणंतपएसियं ॥ सेवं 18 भंते २त्ति ॥ (सूत्रं ६४१)॥१८-८॥ PRIL 'तए 'मित्यादि, 'पेचेह'त्ति आक्रामथ 'कायं चत्ति देहं प्रतीत्य व्रजाम इति योगः, देहश्चेद्गमनशक्तो भवति तदा
व्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च-संयमव्यापारं ज्ञानाद्युपष्टम्भकप्रयोजनं भिक्षाटनादि, न तं विनेत्यर्थः, 'रीयं च'त्ति 'गमनं च' अत्वरितादिकं गमनविशेष 'प्रतीत्य आश्रित्य, कथम् ? इत्याह-'दिस्सा दिस्स'त्ति दृष्टा २ 'पदिस्सा पदिस्स'त्ति प्रकर्षेण दृष्ट्वा २॥ प्राक् छद्मस्था एवं व्याकर्तुं न प्रभव इत्युक्तम् , अथ छद्मस्थमेवाश्रित्य प्रश्नयनाह-छउमत्थे'त्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणइन पासइत्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात् , तदन्यस्तु 'न जाणइन पासई'त्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यति च
|
RRC
॥७५५॥
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org