________________
वयमाणा णो पाणे पेचेमो जाव णो उवद्दवेमो, तए णं अम्हे पाणे अपेचेमाणा जाव अणोद्दवेमाणा तिविहं ति--- विहेणं जाव एगंतपंडिया यावि भवामो, तुझे णं अज्जो ! अप्पणा चेव तिविहं तिविहेणं जाव एगंतबाला यावि भवह, तए णं ते अन्नउत्थिया भगवं गोयमं एवं व०- केणं कारणेणं अज्जो ! अम्हे तिविदं तिविहेणं जाव भवामो, तए णं भगवं गोयमे ते अन्नउत्थिए एवं व० तुझे णं अज्जो ! रीयं रीयमाणा पाणे पेवेह जाव उवद्दवेह तए णं तुज्झे पाणे पेचमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्न उथिए एवं पडिहणइ पडिणित्ता जेणेव समणे भगवं महा० तेणेव उवाग० २ समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नमसित्ता णचासन्ने जाव पज्जुवासति, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं बयासी - सुदु णं तुमं गो० ! ते अन्नउत्थिए एवं व० साहु णं तुमं गोयमा ! ते अन्नउत्थिए एवं व० अत्थि णं गो० ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जेणंनो पभू एयं वागरणं वागरेत्तए जहा णं तुमं तं सुह णं तुमं गो० ! ते अन्नउत्थिए एवं वयासी साहूणं तुमं गो० ! ते अन्नउत्थिए एवं वयासी (सूत्रं ६४० ) तए णं भगवं गोयमे समणेणं भगवया महावीरेण एवं वृत्ते समाणे हट्टतुट्ठे समणं भ० म० वं० नम० एवं वयासी-छउ| मत्थे णं भंते । मणुसे परमाणुपोग्गलं किं जाणति पासति उदाहु न जाणति न पासति ?, गोयमा ! अत्थेगतिए जाणति न पासति अत्थेगतिए न जाणति न पासति, छउमत्थे णं भंते ! मणूसे दुपएसिंयं खंधं किं जाणति २१, एवं चेव, एवं जाव असंखेज्जपदेसियं, छउमत्थे णं भंते । मणूसे अनंतपएसियं खंधं किं
पुच्छा,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org