SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ दिपरिणाव युक्तं वंजाव बस्ति सलेश परिणामादिति, 'पुढविकाइयाणं जं अत्थि'इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनीलकापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, 'एवं जाव चउरिदियाण मित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कयाह-'सम्मत्तनाणेहिवी'त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां न सासादनरूपे इति भावः, "जं अस्थि तं भाणियत्वं'ति, पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादि न प्रष्टव्यमसम्भवादिति भावः ॥ जीवादिषु पञ्चविंशतौ पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्बन्धनिरूपणायाह-'किरियेत्यादि, 'मणुस्साउयंपि पकरेइ देवाउयंपि पकरेति'त्ति, तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यञ्चो वा ते देवा युरिति । 'कण्हलेस्सा णं भंते! जीवा'इत्यादौ 'मणुस्साउयं पकरेंति'त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्नित्यावसेयं, 8| यतो ये सम्यग्दृष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बध्नन्त्येव वैमानिकायुर्वन्धकत्वात्तेषामिति ॥ 'अलेस्सा दाणं भंते ! जीवा किरियावाई'त्यादि, अलेश्याः-सिद्धा अयोगिनश्च, ते चतुर्विधमप्यायुर्न बध्नन्तीति, सम्यग्मिथ्याह|ष्टिपदे 'जहा अलेस्स'त्ति समस्तायूंषि न बनन्तीत्यर्थः ॥ नारकदण्डके___ किरियावादी णं भंते! नेरइया किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं नो तिरिक्ख० मणुस्सा4 उयं पकरेइ नो देवाउयं पकरेइ, अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा ! नो नेरइयाउयं तिरि क्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ नो देवाज्यं पकरेइ, एवं अन्नाणियवादी वि वेणइयवादीवि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy