________________
|२५ शतके | उद्देशः ७ सामायिका दिसंयताः
व्याख्या
सुहमसंपराए, अहक्खायसंजए जहा सिणाए २६॥ सामाइयसंजए णं भंते ! कति भवग्गहणाई होज्जा ?, प्रज्ञप्तिः |5||गोयमा ! जह. एक समयं उक्कोसेणं अट्ठ, एवं छेदोवट्ठावणिएवि, परिहारविमुद्धिए पुच्छा, गोयमा ! जह अभयदेवी- एकं समयं उक्कोसेणं तिन्नि, एवं जाव अहक्खाए २७॥ (सूत्रं ७९६) या वृत्तिः२||
'सहमसंपराए' इत्यादौ 'आउयमोहणिज्जवजाओछ कम्मप्पगडीओ बंधइ'त्ति सूक्ष्मसम्परायसंयतो ह्यायुर्न बनाति ॥९१५॥ अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति तर्जा पट् कर्मप्रकृतीबंधातीति ॥ वेदद्वारे
'अहक्खाये'त्यादौ 'सत्तविहवेयए पा चउविहवेयए वत्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'मोहवज'त्ति मोहवजर्जानां सप्तानां कर्मप्रकृतीनां वेदको, मोहनीयस्योपशान्तत्वात् क्षीणत्याद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य क्षीणत्वात् ॥ उपसम्पद्धानद्वारे-'सामाइयसंजए ण'मित्यादि, सामायिकसंयतः सामायिकसंयतत्वं त्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्मात्पञ्चयामधर्मसङ्क्रमे पार्श्वनाथशिष्यवत् , शिष्यको वा महावतारोपणे, सूक्ष्मसम्परायसंयतत्वं वा प्रतिपद्यते श्रेणिप्रतिपत्तितः असंयमादिर्वा भवेद्भावप्रतिपातादिति । तथा छेदोपस्थापनीयसंयत| श्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुः अजितस्वामितीर्थ प्रतिपद्यमानः, द्र परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति । तथा परिहारवि
शुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाद्याश्रयणात् असंयम वा प्रतिया पद्यते देवत्वोत्पत्ताविति । तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसम्परायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसयतस्वं
BOARAN
॥९१५॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org