________________
CHOSEORARISHISHISHIRISH
प्रतिपद्यते यदि पूर्व सामायिकसंयतो भवेत् छेदोपस्थापनीयसंयतवं वा प्रतिपद्यते यदि पूर्व छेदोपस्थापनीयसंयतो * भवेत् , यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाख्यातसंयतो यथाख्यातसंयतत्वं त्यजन्|| |श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यते असंयम वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति ॥ आकर्षद्वारे
सामाइयसंजयस्स णं भंते ! एगभवग्गहणिया केवतिया आगरिसा प०, गोयमा ! जहन्नेणं जहा बउसस्स, छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्नेणं एवं उक्कोसेणं वीसपुहुत्तं, परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं एक उक्कोसेणं तिन्नि, सुहमसंपरायस्स पुच्छा, गोयमा! जहन्नेणं एवं उक्कोसेणं चत्तारि, अहक्खायस्स पुच्छा, गोयमा ! जहन्नेणं एवं उक्कोसेणं दोन्नि । सामाइयसंजयस्स णं भंते ! नाणाभवग्गहणिया केवतिया आगरिसा प० १, गोयमा ! जहा बउसे, छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्नेणं दोन्नि उक्कोसेणं उवरिं नवण्हं सयाणं अंतो सहस्सस्स, परिहारविसुद्धियस्स जहन्नेणं दोन्नि उक्कोसेणं सत्त, सुहुमसंपरागस्स जहन्नेणं दोन्नि उक्कोसेणं नव, अहक्खायस्स जहन्नेणं दोन्नि उक्कोसेणं पंच ॥ (सूत्रं ७९७)
'छेदोवट्ठावणीयस्से'त्यादौ 'वीसपुहुत्तं ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां । ४ भवन्ति 'परिहारविसुद्धियस्से'त्यादौ 'उक्कोसेणं तिन्नित्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः
प्रतिपद्यते, 'सुहमसंपरायस्से'त्यादौ 'उक्कोसेणं चत्तारित्ति एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सक्तिश्यमान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org