________________
मामाइयसंजए णं भत वणिए परिहारविसुद्धिएपहिलिंगे होजा जहा -
यणमायाओ जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुडियसंजए पुच्छा, गोयमा ! जहन्नेणं नवमस्स पुवस्स ततियं आयारवत्थु उक्कोसेणं असंपुन्नाई दस पुवाई अहिज्जेजा, सुहमसंपरायसंजए जहा सामाइयसंजए, अहक्खायसंजए पुच्छा, गोयमा! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोदस पुबाई अहिज्जेज्जा सुयवतिरित्ते वा होजा । सामाइयसंजए णं भंते! किं तित्थे हो. अतित्थे होजा?, गोयमा! तित्थे वा होजा अतित्थे वा होजा जहा कसायकुसीले, छेदोवट्ठावणिए परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए ८। सामाइयसंजए णं भंते! किंसलिंगे होज्जा अन्नलिंगे होला गिहिलिंगे होजा जहा पुलाए, एवं छेदोवट्ठावणिएवि, परिहारिविसुद्धियसंजए णं भंते! किं पुच्छा, गोयमा! दवलिंगपि भावलिंगंपि पडुच्च सलिंगे होज्जा नो अन्नलिंगे होजा नोगिहिलिंगे होजा, सेसा जहा सामाइयसंजए ९। सामाइयसंजए णं भंते ! कतिसु सरीरेसु होजा?, गोयमा ! तिसु वा चउसु वा पंचसु वा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, सेसा जहा पुलाए १० । सामाइयसंजए णं भंते ! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बउसे, एवं छेदोवद्यावणिएवि, परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए ११ ॥ (सूत्रं ७८८) ___सामायिकसंयतोऽवेदकोऽपि भवेत् , नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा भवति, नवमगुणस्थानकं च यावसामायिकसंयतोऽपि व्यपदिश्यते, 'जहा कसायकुसीले'त्ति सामायिकसंयतः सवेदस्त्रिवेदोऽपि स्यात्, अवेदस्तु क्षीणो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org