SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ व्याख्यापशान्तवेद इत्यर्थः। 'परिहारविसुद्धियसंजए जहा पुलागो'त्ति पुरुषवेदो वा पुरुषनपुंसकवेदो वा स्यादित्यर्थः, 'सुहु ४२५ शतके 'प्रज्ञप्तिः मसंपराये' त्यादौ 'जहा नियंठो'त्ति क्षीणोपशान्तवेदत्वेनावेदक इत्यर्थः। एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानु- उद्देशः ७ अभयदेवी- सारेण स्वयमवगन्तव्यानीति ॥ कल्पद्वारे-'णो अढियकप्पे'त्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, कालगतिया वृत्तिः२ तत्र च छेदोपस्थापनीयं नास्तीति ॥ चारित्रद्वारमाश्रित्येदमुक्तम्-'सामाइयसंजए णं भंते ! किं पुलाए'इत्यादि, संयमस्था | पुलाकादिपरिणामस्य चारित्रत्वात् ॥ ज्ञानद्वारे-'अहक्खायसंजयस्स पंच नाणाई भयणाए जहा णाणुद्देसए'त्ति, || नचरित्र॥९११॥ इह च ज्ञानोद्देशकः-अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं,भजना पुनः केवलियथाख्यातचारित्रिणः | पर्यवाः सू | केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा, श्रुताधिकारे ७८९-७९२ यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं यदि तु स्नातकस्तदा श्रुतातीतोऽत एवाह'जहन्नेणं अट्ठ पवयणमायाओ' इत्यादि ॥ कालद्वारे सामाइयसंजए णं भंते ! किं ओसप्पिणीकाले होजा उस्सप्पिणिकाले होजा नोओसप्पिणिनोउस्सप्पि|णिकाले होजा ?, गोयमा ! ओसप्पिणिकाले जहा बउसे, एवं छेदोवद्यावणिएवि, नवरं जम्मणं संतिभावं(च) 3 पडुच चउसुवि पलिभागेसु नत्थि साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव, परिहारविसुद्धिए पुच्छा, गोयमा ! ओसप्पिणिकाले वा होजा उस्सप्पिणिकाले वा होजा नोओसप्पिणिनोउस्सप्पिणिकाले नोहोजा, जइ ओसप्पिणिकाले होजा जहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ,सुहमसंपराइओ जहा LOCAERCAMGA5% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy