________________
दिना गततेजाः क्वचित् स्वत एव नष्टतेजाः क्वचिदव्यक्तीभूततेजाः भ्रष्टतेजाः क्वचित्स्वरूप भ्रष्टतेजा - ध्यामतेजा इत्यर्थः लुप्ततेजाः क्वचित् अर्द्धभूततेजाः 'लुप्लु च्छेदने छिदिर द्वैधीभावे' इतिवचनात् किमुक्तं भवति ? - 'विनष्टतेजा' निःसताकीभूततेजाः, एकार्था वैते शब्दाः, 'छंदेणं' ति स्वाभिप्रायेण यथेष्टमित्यर्थः 'निष्पट्टपसिणवागरणं' ति निर्गतानि स्पष्टानि | प्रश्नव्याकरणाणि यस्य स तथा तम् । 'रुंदाई पलोएमाणे 'ति दीर्घा दृष्टीर्दिक्षु प्रक्षिपन्नित्यर्थः, मानधनानां हतमानानां लक्षणमिदं, 'दीहुण्हाई नीसासमाणे त्ति निःश्वासानिति गम्यते 'दाढियाए लोमाई'ति उत्तरौष्ठस्य रोमाणि 'अव'ति कृकाटिकां 'पुयलिं पप्फोडेमाणे'त्ति 'पुतती' पुतप्रदेशं प्रस्फोटयन् 'विणिणमाणे 'ति विनिर्धुन्वन् 'हाहा अहो | हओऽहमस्सीतिक 'त्ति हा हा अहो हतोऽहमस्मीति कृत्वा - इति भणित्वेत्यर्थः 'अंबकूण गहत्थगए' त्ति आम्रफलहस्तगतः स्वकीय तपस्तेजोजनितदाहोपशमनार्थमात्रास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, 'मट्टिया पाणएणं'ति मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह- 'आयंचणिओदणं ति इह | टीका व्याख्या - आतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन । 'अलाहि पज्जंते' त्ति 'अलम्' अत्यर्थं 'पर्याप्तः' शक्तो घातायेति योगः घातायेति हननाय तदाश्रितत्रसापेक्षया 'वहाए'त्ति वधाय एतच्च तदाश्रितस्थाव| रापेक्षया 'उच्छायणयाए'त्ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति एतच्च प्रकारान्तरेणापि भवतीत्यग्नि|परिणामोपदर्शनायाह - 'भासीकरणयाए 'ति । ' वज्जस्स' त्ति वर्जस्य - अवद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः 'चरमे' त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं तत्र पानकादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org