________________
व्याख्या- पुनरकरणात् , एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपश
18|१५ गोशाप्रज्ञप्तिः मायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति, पुष्कलसंवर्तकादीनि तु त्रीणि बाह्यानि प्रकृता
लकशतं अभयदेवी
नुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाच्चरमता श्रद्धीयते ततस्तैः सहोया वृत्तिः२/
तानामाघकूणकपानकादीनामपि सा सुश्रद्धेया भवत्विति बुद्धयेति, 'पाणगाईति जलविशेषा व्रतियोग्याः 'अपाणयाई ति| ॥६८४॥ पानकसदृशानि शीतलत्वेन दाहोपशमहेतवः 'गोपुट्ठए'त्ति' गोपृष्ठाद्यत्पतितं 'हत्यमद्दियं ति हस्तेन मर्दितं-मृदितं मलित
मित्यर्थः यथैतदेवातन्यनिकोदकं 'थालपाणए'त्ति स्थालं-त्र९ तसानकमिव दाहोपशमहेतुत्वात् स्थालपानकम् , उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि नवरं त्वक्-छल्ली सीम्बली-कलायादिफलिका, 'सुद्धपाणए'त्ति देवहस्तस्पर्श इति, 'दाथालय'त्ति उदकाई स्थालक 'दावारगं'ति उदकवारक 'दाकुंभग'त्ति इह कुम्भो महान् ‘दाकलसं' ति कलशस्तु लघुतरः 'जहा पओगपए'त्ति प्रज्ञापनायां षोडशपदे, तत्र चेदमेवमभिधीयते-'भवं वा फणसं वा दा
लिमं वा इत्यादि 'तरुणगंति अभिनवम् 'आमगंति अपक्वम् 'आसगंसित्ति मुखे 'आपीडयेत्' ईषत् प्रपीडयेत् प्रकहात इह यदिति शेषः 'कल'त्ति कलायो-धान्यविशेषः 'सिंबलि'त्ति वृक्षविशेषः 'पुढविसंथारोवगए' इत्यत्र वर्त्तत इति
|शेषो दृश्यः 'जे णं ते देवे साइजईत्ति यस्तो देवौ 'स्वदते' अनुमन्यते 'संसित्ति स्वके स्वकीये इत्यर्थः । 'हल्ल'त्ति ॥६८४॥ |गोवालिकातृणसमानाकारः कीटकविशेषः 'जाव सम्वन्न' इति इह यावत्करणादिदं दृश्यं-'जिणे अरहा केवली ति, 'वागरण ति प्रश्नः 'धागरित्तए'सि प्रष्टं 'बिलिए'त्ति 'व्यलीकितः' सञ्जातव्यलीक: 'विडे'त्ति ब्रीडाऽस्यास्तीति वीड:
dan Education International
For Personal & Private Use Only
www.jainelibrary.org