SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ BSNALISARKARMA लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादानात् । 'एगंतमंते'त्ति विजने भूविभागे यावदयंपुलो गोशालकान्तिके नागच्छतीत्यर्थः 'संगारं'ति 'सङ्केतम्' अयंपुलो भवत्समीपे आगमिष्यति ततो भवानाम्रकूणिकं परित्यजतु संवृतश्च भवर त्वेवंरूपमिति । 'तं नो खलु एस अंबकूणए'त्ति तदिदं किलाम्रास्थिकं न भवति यद्गतिनामकल्प्यं यद्भवताऽऽघास्थि कतया विकल्पितं, किन्त्विदं यद्भवता दृष्टं तदासत्वक, एतदेवाह-'अंबचोयए णं एसे'त्ति इयं च निर्वाणममनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति । तथा हल्लासंस्थानं यत्पृष्टमासीत्तदर्शयन्नाह-'वंसीमूलसंठिय'त्ति इदं च | वंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति, एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-'वीणं वाएहि रे वीरगा २' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि | सिद्धिं गच्छति स चरमं गेयादि करोतीत्यादिवचनैर्विमोहितमतित्वादिति । 'हंसलक्खणं'ति हंसस्वरूपं शुक्लमित्यर्थः हंस|चिह्न चेति 'इडीसकारसमुदएणं' ऋद्ध्या ये सत्काराः-पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कार समुदयैरित्यर्थः, समुदयश्च जनानां सङ्कः, 'समणघायए'त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको |वा, अत एव श्रमणमारक इति, 'दाहवकंतीए'त्ति दाहोत्पत्त्या 'सुंबेणंति वल्करज्वा 'उद्भह'त्ति अवष्ठीव्यत-निष्ठीव्यत, क्वचित् 'उच्छुभह'त्ति दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः 'आकट्टविकदिति आकर्षवैकर्षिकाम्, 'पूयासकारथिरीकरणट्टयाए'त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां न Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy