________________
व्याख्या-1 अधिकरणं?, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणटेणं भंते ! एवं वुच्चइ अधिकरणीवि अधिकर
|१६ शतके प्रज्ञप्तिःणंपि?, गोयमा ! अविरतिं पडुच्च, से तेणटेणं जाव अधिकरणंपि, पुढविकाइए णं भंते ! ओरालियसरीरं उद्देशः१ अभयदेवी-18 निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, एवं चेव, एवं जाव माणुस्से । एवं वेउवियसरीरंपि, नवरं जस्स जीवस्याकया वृत्तिः२ अस्थि । जीवे णं भंते ! आहारगसरीरं निवत्तेमाणे किं अधिकरणी ? पुच्छा, गोयमा ! अधिकरणीवि रणत्वं शरी॥६९८॥
अधिकरणंपि, से केण?णं जाव अधिकरणंपि ?, गोयमा ! पमायं पड्डुच्च, से तेण?णं जाव अधिकरणंपि, रादीनांच एवं मणुस्सेवि, तेयासरीरं जहा ओरालियं, नवरं सवजीवाणं भाणियत्वं, एवं कम्मगसरीरंपि। जीवे णं भंते ! सू ५६४सोइंदियं निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं जहेव ओरालियसरीरं तहेव सोइंदियंपि भाणियवं, नवरं जस्स अत्थि सोइंदियं, एवं चक्खिदियघाणिदियजिभिदियफासिंदियाणषि, नवरं जाणियवं जस्सा जं अस्थि । जीवे णं भंते ! मणजोगं निवत्तमाणे किं अंधिकरणी अधिकरणं, एवं जहेव सोइंदियं तहेव निरवसेसं, वइजोगो एवं चेव, नवरं एगिदियवजाणं, एवं कायजोगोवि, नवरं सघजीवाणं जाव वेमाणिए। सेवं भंते !२ त्ति (सूत्रं ५६५)॥१६-१॥ ___ 'जीवे ण'मित्यादि, 'अहिगरणीवित्ति अधिकरणं-दुर्गतिनिमित्तं वस्तु तच्च विवक्षया शरीरमिन्द्रियाणि च तथा
ला॥६९८॥ र बाह्यो हलगन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः 'अहिकरणपित्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तवाद|धिकरणं जीवः, एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमान् असौ शरीरादिभावेऽपि नाधिकरणी नाप्य
RECARRRRRRE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org