________________
दासू
व्याख्या- ठितीं करेजा सवेसिं सवगमएसु, जहेव पुढविकाइएसु उववजमाणाणं लद्धी तहेव सवत्थ ठिति संवेहं च प्रज्ञप्तिः जाणेजा ॥ जइ पचिंदियतिरिक्खजोणिएहिंतो उववजंति किं सन्निपंचिंदियतिरिक्खजोणि उवव० असन्नि
15||२४ शतके अभयदेवीपंचिंदियतिरिक्खजोणि. उवव० ?, गोयमा ! सन्निपंचिंदिय असन्निपंचिंदियभेओ जहेव पुढविकाइएसु
उद्देशः१७ यावृत्तिः२]
१८-१९ उववज्जमाणस्स जाव असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिदियतिरिक्खजोणिएसु उवव०
विकलोत्पा. ॥८३६॥ सेणं भंते ! केवतिकाल ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेजइभागद्वितीएस दः सू
उववजमाण०, ते णं भंते ! अवसेसं जहेव पुढविकाइएसु उववजमाणस्स असन्निस्स तहेव निरवसेसं जाव ४||७०८-७१०
भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं पलिओवमस्स असंखेजहभागं पञ्चकोडिपक्षहात्तमभहियं एवतियं०१, बितियगमए एस चेव लद्धी नवरं कालादेसेणं जहनेणं दो अंतोमहत्ता उकासेणं
चत्तारि पुचकोडीओ चउहिं अंतोमुहुत्तेहिं अन्भहियाओ एवतियं०२, सो चेव उक्कोसकालद्वितीएम उववन्नो जहन्नणं पलिओवमस्स असंखेजतिभागढिइएसु उक्को० पलिओवमस्स असंखेजहभागट्ठितिएसु उवव० तेणं भंते ! जीवा एवं जहा रयणप्पभाए उववजमाणस्स असन्निस्स तहेव निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणे जहनेणं एक्को वा दो वा तिन्नि वा उक्को० संखे० उवव०, सेसं तं चेव ३, सो चेव अप्पणो जहन्न- ४॥३६॥ कालट्ठितिओ जहन्नेणं अंतोमुहुत्तहितीएसु उक्कोसेणं पुवकोडिआउएसु उवव०, ते णं भंते ! अवसैसं जहा एयस्स पुढविक्काइएसु उववजमाणस्स मज्झिमेसु तिसु गमएसु तहा इहवि मज्झिमेसु तिसु गमएसु जाव
चत्तारि पुष्चकोडीओ चलतियगमए एस चवलाई कोसेणं पलिओवमा सन्निस तहेव निरव माहतीएस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org