SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ FARRRRRRRRRRRRRE षट्रपदिका एव प्राणानामुच्छासादीनां भावात्प्राणाः भवनधर्मकत्वाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्त्वास्ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'तत्थेव'त्ति शिरःप्रभृतिके, "किं भवं मुणी मुणिए'त्ति किं भवान् | 'मुनिः तपस्वी जातः 'मुनिए'त्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तत्त्वम् , अथवा किं भवान् 'मुनी' तपस्विनी 'मुणिए'त्ति मुनिकः-तपस्वीति, अथवा किं भवान् 'मुनिः' यतिः उत 'मुणिकः' ग्रहगृहीतः 'उदाहुत्ति उताहो इति विकल्पार्थो निपातः 'जूयासेन्जायरएत्ति यूकानां स्थानदातेति, 'सत्तट्ट पयाई पच्चोसक्कइ'त्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति, 'सीउसिणं तेयलेस्सति स्वां-स्वकीयामुष्णां तेजोलेश्यां से गयमेयं भगवं गयगयमेवं भगवं'ति अथ गतंअवगतमेतन्मया हे भगवन् ! यथा भगवतः प्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम् , इह च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करि- | ष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्धेत्यवसेयमिति । 'संखित्तविउलतेयलेसे'त्ति सङ्क्षिप्ताऽप्रयोगकाले विपुला प्रयोगकाले तेजोलेश्या-लब्धिविशेषो यस्य स तथा, 'सनहाए'त्ति सनखया यस्यां पिण्डिकायां बध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्ति सा सनखेत्युच्यते 'कुम्मासपिडियाए'त्ति कुल्माषाः-अर्द्धस्विन्ना मुद्गादयो माषा इत्यन्ये 'वियडासएणं'ति विकटं-जलं तस्याशयः आश्रयो वा-स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाचुलुकमाहुवृद्धाः, 'जाहे य मोत्ति यदा च स्मो-भवामो वयं 'अनिष्फन्नमेव'त्ति मकारस्यागमिकत्वादनिष्पन्न एव । 'वणस्सइकाइयाओ पउट्टपरिहारं परिहरंति'त्ति परिवृत्य २-मृत्वा २ यस्तस्यैव वनस्पतिशरीरस्य परिहारः-परिभोगस्तत्रैवोत्या ERICORRISASARA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy