________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६६७॥
यलेसे जाए ( सूत्रं ५४५ ) तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नया कयावि इमे छद्दिसाचरा अंतिय पाउ भवित्था तं साणो तं चैव सर्व्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरति, तं नो खलु गोयमा ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरह, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरइ, तए णं सा महतिमहालया महच्चपरिसा जहा सिवे जाव पडिगया । तए णं सावत्थीए नगरीए सिंघाडगजाव बहुजणो अन्नमन्नस्स जाव परूवेह-जन्नं देवाणुप्पिया ! गोसाले | मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ तं मिच्छा, समणे भगवं महावीरे एवं आइक्खड़ जाव परूवेह| एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखपिता होत्था, तए णं तस्स मंखलिस्स एवं चेव तं सर्व्वं भाणियवं जाव अजिणे जिणसद्दं पगासेमाणे विहरइ, तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्प| लावी जाव विहरइ गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरह, समणे भगवं महावीरे जिणे | जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरइ, तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमहं | सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पञ्चोरुहइ आयावणभूमीओ पचोरुहहत्ता | सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ तेणे० २ हालाहलाए | कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे महया अमरिसं वह माणे एवं वावि विहरइ (सूत्रं ५४६ ) ॥ 'पाणभूयजीव सत्तदयट्टयाए 'त्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिदयार्थस्तद्भावस्तत्ता तया, अथवा
Jain Education International
For Personal & Private Use Only
१५ गोशालकशते पट्टपरि
हारः तेजोलेश्या वीरो पर्यमर्षः सू ५४४-५४६
॥६६७॥
www.jainelibrary.org