________________
णं गोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयम8 मो सहहसि मो पत्तियसि नो रोययसि एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिकट्ट ममं अंतियाओ सणियं २ पचोसक्कसि प०२ जेणेव से तिलथंभए तेणेव उवा. २ जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला ! दिवे अन्भवद्दलए पाउन्भूए, तए णं से दिवे अब्भवद्दलए खिप्पामेव तं चेव जाव
तस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया, तं एसणं गोसाला ! से तिलथंभए निप्फन्ने पणो अनिष्फन्नमेव, ते य सत्त तिलपुप्फजीवा उदाइत्ता २ एयस्स चेव तिलथंभयस्स एगाए तिलसंगुलियाए
सत्त तिला पञ्चायाया, एवं खलु गोसाला ! वणस्सइकाइया पउट्टपरिहारं परिहरंति, तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूंवेमाणस्स एयमद्वं नो सद्दहति ३ एयमढे असद्दहमाणे जाव अरोएमाणे जेणेव से तिलथंभए तेणेव उवा०२ताओतिलथंभयाओतं तिलसंगुलियं खुडुति खुड्डित्ता करयलंसि सत्त तिले पप्फोडेइ,तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अन्भत्थिए| जाव समुप्पजित्था-एवं खलु सबजीवावि पउपरिहारं परिहरंति,एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पउट्टे एसणंगोयमा!गोसालस्स मंखलिपुत्तस्स ममं अंतियाओआयाए अवकमणे पं० (सूत्रं ५४४)तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिडियाए य एगेण य वियडासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दुबाहाभो पगिझियरजाव विहरह, तएणं से गोसाले मंखलिपुत्ते अंतोछह मासाणं संखित्तविउलते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org