SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ स्सिस्स सीयतेयलेस्सामाकिंचि आवाहं वा नगमेयं भगवं गया है। व्याख्या- अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीयलिय-||१५ गोशाप्रज्ञप्तिः तेयलेस्सं निसिरामि जाव पडियं जाणित्ता तव य सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं | | लकशते अभयदेवी- वा अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी०२ ममं एवं वयासी-से गयमेयं भगवं गय- पउट्टपरिया वृत्तिः२ २ मेयं भगवं?, तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमढे सोचा निसम्म भीए जाव संजायभये ममं वंदति नमंसति मम २ एवं वयासी-कहन्नं भंते ! संखित्तविउलतेयलेस्से भवति ?, तए णं अहं सू ५४४ गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य विय डासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिझिय २ जाव विहरति से णं अंतो छण्हं दामासाणं संखित्तविउलतेयलेस्से भवति, तए णं से गोसाले मखलिपुत्ते ममं एयमढेसम्म विणएणं पडिमुणेति (सूत्रं ५४३)।तएणं अहं गोयमा ! अन्नदा कदाइ गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मगामाओ नगराओ ४|| सिद्धत्थग्गामं नगरं संपट्टिए विहाराए जाहे य मोतं देसं हवमागया जत्थ णं से तिलर्थभए, तए णं से | गोसाले मंखलिपुत्ते एवं वयासी-तुझे णं भंते ! तदा ममं एवं आइक्खह जाव परूवेह-गोसाला ! एस गं तिलर्थभए निप्फजिस्सइ तं चेव जाव पञ्चाइस्संति तणं मिच्छा इमं च णं पञ्चक्खमेव दीसइ एस णं से| ॥६६६॥ तिलर्थभए णो निप्फन्ने अनिप्फनमेव ते य सत्त तिलपुप्फजीवा उदाइत्ता २ नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पदायाया, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-तुम विउलतेयलेस्से भकिम्मेणं उहं वाहाओ पाणसणहाए कुम्मासपिडिया अन्नदा कदागेसाले मखलिपुत्ते ममें जाव विहरति से पंगण य विष dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy