________________
व्याख्या- दोऽसौ परिवृत्यपरिहारस्तंपरिहरन्ति-कुर्वन्तीत्यर्थः, 'खुड्डइत्ति त्रोटयति 'पउद्दे'त्ति परिवर्तः परिवर्त्तवाद इत्यर्थः १५गोशाप्रज्ञप्तिः 'आयाए अवकमणे'त्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं 'जहा सिवे'त्ति शिवराजर्षिचरिते 'मह- लकशते अभयदेवी-दा या अमरिस'त्ति महान्तममर्षम् ‘एवं वावि'त्ति एवं चेति प्रज्ञापकोपदर्यमानकोपचिह्नम् , अपीति समुच्चये।
आनन्दाय या वृत्तिः२ | तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम थेरे पगइभदए जाव विणीए छटुं
गोशालोक्तो ॥६६८॥ छटेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणंभावेमाणे विहरइ,तए णं से आणंदे थेरे छढक्खम
वणिग्दृष्टा
न्तःसू५४७ |णपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाव उच्चनीयमज्झिमजाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयइ, तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ पा० २ एवं वयासी-एहि |ताव आणंदा ! इओ एगं महं उवमियं निसामेहि, तए णं से आणंदे धेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते है समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेष उवागच्छति, तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं एवं वयासी-एवं खलु आणंदा! इतो चिरातीयाए अद्धाए केइ उच्चावगा
॥६६८। ४ वणिया अस्थअत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणि-18
यभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणंगहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा, तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए
dain Education International
For Personal & Private Use Only
www.jainelibrary.org