________________
अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुषगहिए उदए अणुपुवेणं परिभुजेमाणे परि० २ खीणे, तए णं ते वणिया खीणोदता समाणा तण्हाए परिब्भवमाणा अन्नमन्ने सद्दावेंति अन्न. २ एवं व०-एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुवगहिए उदए अणुपुत्वेणं परिभुजेमाणे परि० खीणे तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सबओ समंता मग्गणगवेसणं करेत्तएत्तिकट्ठ अन्नमन्नस्स अंतिए एयम8 पडिसुणेति अन्न०२तीसे णं अगामियाए जाव अडवीए उद्गस्स सवओ समंता मग्गणगवेसणं करेंति उदगस्स सवओ समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसादेंति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं, तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेंति, |तस्स णं वम्मियस्स चत्तारि वप्पुओ अब्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ, तए णं ते वाणिया हहतुट्ट० अन्नमन्नं सद्दावेंति अ०२ एवं वयासी-एवं खलु देवा ! अम्हे इमीसे अगामियाए जाव सबओ समता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिए किण्हे किण्होभासे इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए. आसादिए इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स पढमं वपि.भिन्दित्तए अवि याई ओरालं उदगरयणं अस्सादेस्सामो, तए णं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org