________________
हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादत एवाह-'छट्ठाणवडिए'त्ति ॥ उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुपयोगद्वयं भवति, सूक्ष्मसम्परायसंयतस्य तु विशेषोपदर्शनार्थमाह-'नवरं सुहमसंपराइए'इत्यादि, सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति ॥ लेश्याद्वारे-यथाख्यातसंयतः स्नातकसमान उक्तः, स्नातकश्च सलेश्यो वा स्यादलेश्यो वा, यदि सलेश्यस्तदा परमशक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यातसंयतस्य तु निर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुक्ललेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह-'नवरं जईत्यादि ॥ परिणामद्वारे
सामाइयसंजए णं भंते ! किं वड्डमाणपरिणामे होजा हीयमाणपरिणामे अवट्ठियपरिणामे ?, गोयमा ! वहुमाणपरिणामे जहा पुलाए, एवं जाव परिहारविसुद्धिए, सुहमसंपराय पुच्छा, गोयमा! वड्डमाणपरिणामे वा होजा हीयमाणपरिणामे वा होज्जा नो अवट्ठियपरिणामे होजा, अहक्खाए जहा नियंठे। सामाइयसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा ! जह० एवं समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, सुहमसंपरागसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होजा?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं अंतोमुहुतं, केवतियं कालं हीयमाणपरिणामे एवं चेव, अहक्खायसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवतियं कालं अवट्ठिय परिणाम होजा?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं देसूणा पुत्वकोडी २०॥ (सूत्रं ७९३)
'सुहमसंपराये'इत्यादौ, वडमाणपरिणामेवा होजाहीयमाणपरिणामे वा होजानो अवट्ठियपरिणामे होज'त्ति
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org