SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ उद्देशः७ _15 सूक्ष्मसम्परायसंयतः श्रेणिं समारोहन् वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न २५ शतके प्रज्ञप्तिः भवति, गुणस्थानकस्वभावादिति । तथा 'सुहमसम्परायसंजए णं भंते ! केवइयं कालं' इत्यादौ 'जहन्नेणं एकं अभयदेवी- समयंति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकं समयं प्रतिपत्तिसमयानन्तरमेव मरणात् , 'उक्कोसेणं अंतो- सामायियावृत्तिः२ मुहुत्तं'ति तद्गुणस्थानकस्यैतावत्प्रमाणत्वात् , एवं तस्य हीयमानपरिणामोऽपि भावनीय इति । तथा 'अहक्खायसंजए कादीनां जाणं भंते !' इत्यादौ 'जहन्नेणं अंतोमुहुत्तं उक्कोसेणंपि अंतोमुहुत्तं त्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति परिणामः ॥९१४॥ बन्धादि सू टू यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त तदुत्तरकालं तद्व्यवच्छेदात् , अवस्थितपरिणामस्तु ७९३-७९६ जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात्, 'उक्कोसेणं देसूणा पुत्वकोडि'त्ति एतच्च प्राग्वदावनीयमिति ॥ बन्धद्वारे सामाइयसंजए णं भंते ! कइ कम्मप्पगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अढविहवंधए वा एवं जहा बउसे, एवं जाव परिहारविसुद्धिए, सुहमसंपरागसंजए पुच्छा, गोयमा ! आउयमोहणिजवजाओ छ है कम्मप्पगडीओ बंधति, अहक्खाएसंजए जहा सिणाए २१॥ सामाइयसंजए णं भंते ! कति कम्मप्पगडीओ | वेदेति ?, गोयमा ! नियमं अट्ट कम्मप्पगडीओ वेदेति, एवं जाव सुहमसंपराए, अहक्खाए पुच्छा, गोयमा ! ४॥ |सत्तविहवेयए वा चउविहवेयए वा,सत्तविह वेदेमाणे मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदति, चत्तारि वेदेमाणे वेयणिज्जाउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति २२॥ सामाइयसंजए णं भंते ! कति कम्म Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy