SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ कादीनां व्याख्या- गोयमा! सलेस्से होजा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, २५ शतके प्रज्ञप्तिः सुहमसंपराए जहा नियंठे, अहक्खाए जहा सिणाए, नवरं जइ सलेस्से होजा एगाए सुकलेस्साए उद्देशः ७ अभयदेवी- होजा १९॥ (सूत्रं ७९२) सामायिया वृत्तिः२/ 'एवं छेओवट्ठावणिएवित्ति, अनेन बकुशसमानः कालतश्छेदोपस्थापनीयसंयंत उक्तः, तत्र च चकुशस्योत्सर्पिण्यव सद्भावादि ॥९१३॥ सर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्पमसुषमाप्रतिभागे च विधिः सू ७९२ छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह-नवर'मित्यादि ॥ संयमस्थानद्वारे-सुहमसंपराये'त्यादौ "असंखेज्जा अंतोमुहुत्तिया संजमट्ठाण'त्ति अन्तर्मुहुर्ते भवानि आन्तर्मुहूर्तिकानि, अन्तर्मुहर्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्ख्येयानि तानि भवन्ति, यथाख्याते वेकमेव, तदद्धायाश्चरणविशुद्धेनिर्विशेषत्वादिति ॥ संयमस्थानाल्पबहुत्वचिन्तायां तु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसङ्ख्येयगुणानि दृश्यानि, तेभ्योऽधश्चत्वारि परिह हत्यान्यान्यष्टौ परिहारिकस्य, तानि च पूर्वेभ्योऽसमवेयगुणानि दृश्यानि, ततः परिहतानि, यानि चत्वार्यष्टौ च पूर्वोक्तानि | | तेभ्योऽन्यानि च चत्वारीत्येवं तानि षोडश सामायिकच्छेदोपस्थापनीयसंयतयोः, पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति ॥ सन्नि-6॥९१३॥ कर्षद्वारे-'सामाइयसंजमे णं भंते ! सामाइयसंजयस्से'त्यादौ 'सिय हीणे'त्ति असङ्ख्यातानि तस्य संयमस्थानानि, तत्र च यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदा तु समाने संयमस्थाने वर्तेते तदा तुल्ये, For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy