________________
तिभावं पडुच्च णो सुसमसुसमापलिभागे होज्जा जहेव पुलाए जाव दूसमसुसमापलिभागे हो, साहरणं त पडुच्च अन्नयरे पलिभागे होजा, जहा बउसे एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठो सिणा
ओ य जहा पुलाओ, नवरं एतेसिं अन्भहियं साहरणं भाणियचं, सेसं तं चेव १२॥ (सूत्रं ७६२) l त्रिविधः कालोऽवसर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहेमवतादिषु, 'सुसमदूसमाकाले वा होज'त्ति आदिदेवकाले इत्यर्थः, 'दुस्सममुसमकाले वत्ति चतुर्थेऽरके इत्यर्थः, उक्तात्समाद्यान्नान्यत्रासौ जायते, 'संक्तिभावं पडचे'त्यादि, अवसर्पिण्यां सद्भाव प्रतीत्य तृतीयचतुर्थपञ्चमारकेषु भवेत् , तत्र चतुर्थारके जातः सन् पञ्चमेऽपि वर्त्तते, तृतीय चतुर्थारके सद्भावस्तु तजन्मपूर्वक इति, 'जइ उस्सप्पिणी'त्यादि, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेषु जन्मतो भवति, तत्र द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं च प्रतिपद्यत इति, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव सस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जइ णोओसप्पिणी'त्यादि, 'सुसमपलिभागे'त्ति सुषमसुषमायाः प्रतिभागः-सादृश्यं यत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु, दुषमसुषमाप्रतिभागो महाविदेहेषु । 'नियंठो सिणाओ य जहा पुलाओ'त्ति एतौ पुलाकवद्वक्तव्यौ, विशेषं पुनराह-'नवरं एएसिं अन्भहियं साहरणं भाणिय'ति पुलाकस्य | हि पूर्वोत्तयुक्त्या संहरणं नास्ति एतयोश्च तत्संभवतीति कृत्वा तद्वाच्य, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ | पूर्वसंहृतयोनिम्रन्थस्नातकत्वप्राधौ द्रष्टव्यो, यतो नापगतवेदानां संहरणमस्तीति, यदाह-"समणीमवग्यवेयं परिहारपुलाय
dain Education International
For Personal & Private Use Only
www.janelibrary.org