________________
# H
२५ शतके उद्देशः६ पुलाकादेगैतिः
सू७६३
व्याख्या- 18 मष्पमत्तं च । चोइसविं आहारवं च ण व कोइ संहरइ॥१॥" [श्रमणीमपमतवेदं परिहारं पुलाकमप्रमानं च।चतु- प्रज्ञप्तिः दादशपूर्विणमाहारकं च न कोऽपि संहरति ॥१॥] इति ॥ गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्त दास्तदायुश्च अभयदेवी
पुलाकादीनां निरूप्यतेया वृत्तिः
पुलाए णं भंते ! कालगए समाणे किं मतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे किं ॥८९७॥ |भवणवासीसु उथवजेजा वाणमंतरेसु उववजेजा जोइसवेमाणिएसु उववज्जेजा, गोयमा! जो भवणा
सीसु णोवाण णो जोइस० वेमाणिएसु उवव०, वेमाणिएसु उववजमाणे जह. सोहम्मे कप्पे उकोसेणं सह|स्सारे कप्पे उववजेज्जा, बउसे णं एवं चेच नवरं उक्कोसेणं अच्छुए कप्पे, पडिसेषणाकुसीले जहा बउसे, कम्सा-1 यकुसीले जहा पुलाए, नवरं उक्कोसेणं अणुत्तरविमाणेसु उपवजेजा, णियंठे ण भंते ! एवं चेव, एवं जाच वेमाणिएमु उववजमाणे अजहन्नमणुक्कोसेणं अणुप्तरविमाणेसु उववजेजा, सिणाए णं भंते ! कालगए सम्माणे किं गर्ति गच्छइ, गोयमा! सिद्धिगतिं गच्छइ । पुलाए गंभंते ! देवेसु उबवजमाणे किं इंदत्ताए पुषवलेजा दो सामाणियत्ताए उववजेजा तायत्तीसाए वा उक्वजेना लोगपालसाए वा उवधजेना अहमिंदत्ताए या उक वजेजा ?, गोयमा ! अविराहणं पडुच्च इंदत्ताए उबब. सामाणियत्ताए उववज्जेजा लोगपालत्ताए वा उवव०
सायत्तीसाए वा उववजेजा नो अहमिंदत्ताए उवचनेजा, विराहणं पडुच अन्नयरेसु उयवज्जेज्जा, एवं बरसेवि, द एवं पडिसेवणाकुसीलेवि, कसायकुसीले पुच्छा, गोयमा! अधिराहणं पड्डुच्च इंदत्साए वा उबषनेजा जाव
ASHS+06+0645
कक्रक्खन
॥८९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org