SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ अहमिंदत्तार उवष विराहणं पहुच जनयरेसु उवष०, भियंठे पुच्छा, गोयमा अधिराहणं पडुच्च णो इंदसाएर उवव ाव जो लोगपालत्ताए उधव अहमिंदत्साए उधव०, चिराहणं पडुच्च अन्नयरेसु उवव०॥ पुलायरस णं भंते ! देवलोगेसु उववजमाणस्स केवतियं कालं ठिती प०१, गोयमा! जहन्नेणं पलिओवमपुहुसं उक्कोसे० अट्ठारस सागरोषमाई, बउसस्स पुच्छा, गोयमा ! जहन्नेणं पलिओवमपुहुत्तं उक्कोसेणं बावीसं सागरोवमाई, एवं पडिसेवणाकुसीलेवि, कसायकुसीलस्स पुच्छा, गोयमा! जहन्ने] पलिओवमपुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, णियंठस्स पुच्छा, गोयमा ! अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई १३ ॥ (सूत्रं ७६३) तत्र च 'अविराहणं पडुच्च'त्ति अविराधना ज्ञामादीनां अथवा लब्धेरनुपजीवनाऽतस्तां प्रतीत्य अविराधकाः सन्त इत्यर्थः, 'अन्नयरेसु उयवजेजत्ति भवनपत्यादीनामन्यतरेषु देवेघूत्पद्यन्ते, विराधितसंयमानां भवनपत्याधुत्पादस्योक्त|| त्वात् , यच्च प्रागुक्तं 'वेमाणिएसु उववजेज'त्ति तत्संयमाविराधकत्वमाश्रित्याषसेयम् ॥ संयमद्वारे संयमस्थानामि तेषां है चाल्पत्वादि चिन्त्यते, तत्र पुलागस्स णं भंते ! केवतिया संयमट्ठाणा प०१, गो! असंखेज्जा संयमट्टाणा प०, एवं जाव कसायकु18||सीलस्स । नियंठस्स णं भंते ! केवइया संजमट्ठाणा प०१, गोयमा ! एगे अजहन्नमणुक्कोसए संजमहाणे, एवं सिणायस्सवि, एतेसि णं भंते ! पुलागवउसपडिसेवणाकसायकुसीलनियंठसिणायाणं संजमट्ठाणाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवे नियंठस्स सिणायस्स [ग्रन्थाग्रम् १४०००]य एगे अज HECHASSISTAHIRISASIS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy