SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ व्याख्याहन्नमणुक्कोसए संजमहाणे पुलागस्स णं संजमहाणा असंखेजगुणा बउसस्स संजमहाणा असंखेजगुणा पडि २५ शतके प्रज्ञप्तिः | सेवणाकुसीलस्स संजमट्ठाणा असंखेज्जगुणा कसायकुसीलस्स संजमट्ठाणा असंखेजगुणा १४॥ (सूत्रं ७६४) उद्देशान अभयदेवी- 'पुलागस्से'त्यादि, संयमः-चारित्रं तस्य स्थानानि-शुद्धिप्रकर्षाप्रकर्षकृता भेदाः संयमस्थानानि, तानि च प्रत्येकं सर्वा- पुलाकादेः या वृत्तिः२ है काशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासङ्ख्येयानि भवन्ति, विचित्रत्वाच्चारि- संयमस्थात्रमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य, 'एगे अजहन्नमणुक्कोसए संजमठाणे'त्ति निर्ग्रन्थस्यैकं संयमस्थानं| नानि सू ॥८९८॥ ७६४ भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्, एकत्वादेव तदजघन्योत्कृष्टं, बहुष्वेव जघन्योत्कृष्टभावसद्भावादिति ॥ अथ पुलाकादीनां परस्परतः संयमस्थानाल्पबहुत्वमाह-'एएसि ॥'मित्यादि, सर्वेभ्यः स्तोकं सर्वस्तोक निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः?, यस्मादेकं, फिंभूतं तत् ? इत्याह-'अजहन्ने'त्यादि, एत्तश्चैवं शुद्धेरे-13 कविधत्वात् , पुलाकादीनां तूक्तक्रमेणासङ्ख्येयगुणानि तानि क्षयोपशमवैचित्र्यादिति ॥ अथ निकर्षद्वार, तत्र निकर्षः* संनिकर्षः, पुलाकादीनां परस्परेण संयोजनं, तस्य च प्रस्तावनार्थमाह पुलागस्स णं भंते ! केवतिया चरित्तपज्जवा प०१, गो! अणंता चरित्तपज्जवा प०, एवं जाव सिणायस्स। पुलाए णं भंते ! पुलागस्स सट्टाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ?, गोयमा ! सिय|| ॥८९८॥ हीणे १ सिय तुल्ले २ सिय अम्भहिए ३, जइहीणे अणंतभागहीणे वा असंखेजभागहीणे वा संखेजहभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अनंतगुणहीणे वा, अह अन्भहिए अणंतभागमभहिए वा Jan Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy