________________
**ACHICHICH
असंखजहभागमभहिए वा संखेजभागमभहिए वा संखेज्जगुणमन्भहिए वा असंखेनगुणमन्भहिए वा|| अणंतगुणमन्भहिए वा॥ पुलाए णं भंते! बउसस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किंहीणेतुल्ले अन्भहिए, गोयमा! हीणे नो तुल्ले नो अन्भहिए, अणंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेणं सम छट्ठाणवडिए जहेव सहाणे, नियंठस्स जहा बउसस्स, एवं सिणायस्सवि ॥ बउसे णं भंते ! पुलागस्स परहाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ?, गोयमा ! णो हीणे णो तुल्ले अन्भहिए अणंतगुणमभहिए। बउसे णं भंते ! बउसस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोयमा। सिय हीणे सिय तुल्ले सिय अन्भहिए, जइ हीणे छट्ठाणवडिए । बउसे णं भंते ! पडिसेवणाकुसीलस्स परहाणसन्निगासेणं चरित्तपज्जवेहिं किंहीणे०१, छट्ठाणवडिए, एवं कसायकुसीलस्सवि ॥ बउसे णं भंते ! नियंठस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोयमा!हीणे णो तुल्ले णो अन्भहिए अणंतगुणहीणे, एवं सिणायस्सवि, पडिसेवणाकुसीलस्स एवं चेव बउसवत्तबया भाणियबा, कसायकुसीलस्स एस चेव बउसवत्तवया नवरं पुलाएणवि
समं छट्ठाणवडिए । णियंठे णं भंते ! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपनवेहिं पुच्छा, गोयमा ! णो हीणे । Sणोतुल्ले अन्भहिए अणंतगुणमन्भहिए, एवं जाव कसायकुसीलस्स।णियंठे गं भंते!णियंठस्स सट्ठाणसन्निगा
र सेणं पुच्छा, गोयमा ! नो हीणे तुल्ले णो अन्भहिए, एवं सिणायस्सवि। सिणाए णं भंते ! पुलागस्स परहाMणसन्नि एवं जहा नियंठस्स वत्तघया तहा सिणायस्सवि भाणियबा जाव सिणाए णं भंते ! सिणायस्स|
9648 HORE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org