________________
**
| तहेव निरवसेसं भाणियवं तहेव तियदंडगसंगहिओ । सेवं भंते ! २ जाव विहरइ || (सूत्रम् ८२७) ||३०|३|| एवं एएण कमेणं जच्चैव बंधिसए उद्देसगाणं परिवाडी सच्चैव इहंपि जाव अचरिमो उद्देसो, नवरं अनंतरा चत्तारिवि एक्कगमगा, परंपरा चत्तारिवि एक्कगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी न भन्नइ, सेसं तहेव । सेवं भंते! २त्ति । एए एक्कारसवि उद्देसगा (सूत्रं ८२८) समवसरणसयं सम्मत्तं ॥ ३० ॥
एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोदेशके 'इमं से लक्खणं' ति 'से' भव्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव भवति नाभव्यः, शेषास्तु भव्या अभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकषाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्तमिति । तृतीयोदेश के तु 'तियदंडगसंगहिओ'त्ति, इह | दण्डकत्रयं नैरयिकादिपदेषु - क्रियावाद्यादिप्ररूपणादण्डकः १ आयुर्वन्धदण्डको २ भव्याभव्यदण्डक ३ चेत्येवमिति । एकादशोदेशके तु 'अलेस्सो केवली अजोगी य न भण्णति'त्ति, अचरमाणामले श्यत्वादीनामसम्भवादिति ॥ त्रिंशत्तमशतं वृत्तितः परिसमाप्तम् ॥ ३० ॥
यद्वा महामन्दरमन्थनेन, शास्त्रार्णवा दुच्छलितान्यतुच्छम् । भावार्थरत्नानि ममापि दृष्टौ यातानि ते वृत्तिकृतो जयन्ति ॥ १ ॥
त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधर्म्याच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशक युक्तमेकत्रिंशं शतं व्याख्यायते, तस्य. . चेदमादिसूत्रम् -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org