SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ व्याख्या-18|| त्वं हे महुका ! येन त्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानन्नपि यदि जानीम इत्यभणिष्यस्तदाऽह-1|| १८ शतके प्रज्ञप्तिः दादीनामस्याशातनाकारकोऽभविष्यस्त्वमिति ॥ पूर्व महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत इत्युक्तम् , अथ | उद्देशः अभयदेवी देवाधिकारादेववक्तव्यतामेवोद्देशकान्तं यावदाह-'देवे 'मित्यादि, 'तार्सि बोंदीणं अंतर'त्ति तेषां विकुर्वितशरीरा- देवासुरर या वृत्तिः णामन्तराणि 'एवं जहा अट्ठमसए'इत्यादि अनेन यत्सूचितं तदिदं-'पाएण वा हत्येण वा अंगुलियाए वा सिलागाए ण तेषांपर्य टनं कर्माश ॥७५॥ वा कद्वेण वा कलिंचेण का आमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्यजाएणं 8 क्षयकालःसू आछिंदमाणे वा विच्छिदमाणे वा अगणिकाएण वा समोडहमाणे वा तेसिं जीयप्पएसाणं आवाहं बा बाबाहं वा करेइ ६३६-६३० छविच्छेयं का उपाएइ, णो इणठे समढे'त्ति व्याख्या चास्य प्राग्वत् । 'जन्नं देवा तणं वा कटुं वा' इत्यादि, इह च यहेवानां तृणाद्यपि प्रहरणीभवति तदचिन्त्यपुण्यसम्भारवशात् सुभूमचक्रवर्तिनः स्थालमिव, असुराणां तु यन्निस्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वासथाविधपुरुषाणामिवेत्यवगन्तव्यमिति । 'वीतीवएजति एकया दिशा व्यतिक्रमेत 'नो चेव णं अणुपरियट्टेज'त्ति नैव सर्वतः परिचमेत, तथाविधप्रयोजनाभावादिति सम्भाव्यते । 'अस्थि णं मंते ! इत्यादि, इह देवानां पुण्यकर्मपुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टसमानुभागा आयुष्ककर्मसहचरिततया वेदनीया अनन्तानन्ता भवन्ति ततश्च सन्ति भदन्त ! ते देवा ये तेषामनन्तानन्तकौशानां मध्यादनन्तान कौशान् जघन्येन कालस्याल्पतया एकादिना वर्षशतेन उत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षफ्यन्तीत्यादि प्रश्नः, 'गोयमें खाद्युत्तरं, सत्र व्यन्तरा अनन्तान् काशान् वर्षशतेनैकेन क्षपयन्ति अनन्तानामपि तदीयपुद्गलानामल्पानुभागतया लोकेनैव बालेन SASARSUSNESSSSS ॥७५३॥ Jain Education Internalonal For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy