SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ क्षपयितुं शक्यत्वात् तथाविधाल्पस्नेहाहारवत् , तथा तावत एव कर्माशान् असुरवर्जितभवनपतयो द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, तदीयपुगलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् स्निग्धतराहारवदिति, एवमुत्तरत्रापि भावना कार्येति ॥ अष्टादशशते सप्तमोद्देशकः ॥ १८-७॥ ** SOLA सप्तमोदेशकान्ते कर्मक्षपणोक्का, अष्टमे तु तद्वन्धो निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी-अणगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्स पायस्स अहे कुकुडपोते वा बट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा तस्स भंते। किं ईरियावहिया किरिया कजइ संपराइया किरिया कज्जा, गोयमा । अणगारस्स णं भावियप्पणो जाव तस्स णं इरियापहिया किरिया कजइनो संपराइया किरिया कजइ, से केण?णं भंते! एवं बुच्चा जहा सत्तमसए |संवुडदेसए जाव अट्ठो निक्खित्तो। सेवं भंते सेवं भंते ! जाव विहरति ॥ तए णं समणे भगवं महावीरे ॥ बहिया जाब विहरति (सूत्र ६३९) 'रायगिद्दे इत्यादि, 'पुरओ'त्ति अग्रतः 'दुहओ'त्ति 'द्विधा' अन्तराऽन्तरा पार्श्वतः पृष्ठतश्चेत्यर्थः 'जुगमायाएति यूपमात्रया दृष्या 'पेहाए'त्ति प्रेक्ष्य २ रीय'ति गत-गमन रीयमाणस्स'त्ति कुर्वत इत्यर्थः 'कुक्कुडपोयए'त्ति कुकुटडिम्भः 'वद्यापोयए'त्ति इह वर्तका-पक्षिविशेषः 'कुलिंगच्छाएव'त्ति पिपीलिकादिसदृशः 'परियावज्जेज'त्ति 'पर्यापयेत' *OSAA******** dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy