________________
यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते एतच्च प्रागुक्तमेवेति । 'ओगाहणा जहन्नेणं गाउय'ति येषां |पल्योपममानायुस्तेषामवगाहना गव्यूतं ते च सुषमदुष्षमायामिति ॥ चतुर्विंशतितमशते द्वाविंशतितमः ॥२४-२२ ॥
त्रयोविंशतितमोद्देशके किञ्चिल्लिख्यते| जोइसिया णं भंते ! कओहिंतो उववजति किं नेरइए०भेदो जाव सन्निपंचिंदियतिरिक्खजोणिएहितो | उवव० नो असन्निपंचिंदियतिरिक्ख०, जइ सन्नि० किं संखेज. असंखेज ?, गोयमा ! संखेजवासाउय० असंखेजवासाउय०, सन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जोतिसिएसु उवव० से णं भंते ! केवति० १, गोयमा ! जहन्नेणं अट्ठभागपलिओवमट्ठितिएसु उक्कोसेणं पलिओवमवाससयसहस्सहितिएसु |उवव०, अवसेसंजहा असुरकुमारुद्देसए नवरंठितीजहन्नणं अट्ठभागपलिओवमाई उक्को तिन्नि पलिओवमाई, एवं अणुबंधोवि सेसं तहेव, नवरं कालादे० जह० दो अट्ठभागपलिओवमाई उक्को०चत्तारि पलिओवमाई वाससयसहस्समभहियाई एवतियं १, सो चेव जहन्नकालहितीएसु उववन्नो जह० अट्ठभागपलिओवमहिति|एसु उक्को अट्ठभागपलिओवमहितिएम एस चेव वत्तवया नवरं कालादेसं जाणे० २, सो चेव उक्कोसकालठिइएसु उवव० एस चेव वत्तवया णवरं ठिती जह० पलिओवमं वाससयसहस्समभहियं उक्को तिन्नि पलिओवमाइं, एवं अणुबंधोवि, कालादे० जह० दो पलिओवमाइं दोहिं वाससयसहस्सेहिमभहि. उक्को.
dain Education International
For Personal & Private Use Only
www.jainelibrary.org