SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ व्याख्या-11 वया नवरं ठिती से जहरू पलिओवम उक्कोसे तिन्नि पलिओवमाइं संवेहो जह० दो पलिओवमाई उक्को० ॥ २४ शतके प्रज्ञप्ति चत्तारि पलिओवमाइं एवतियं ३, मज्झिमगमगा तिन्निवि जहेव नागकुमारेसु पच्छिमेसु तिसुगमएसुतं चेव उद्देशः २२ अभयदेवी- जहा नागकुमारुद्देसए नवरं ठिति संवेहं च जाणेजा, संखेजवासाउय तहेव नवरं ठिती अणुबंधो संवेहं च व्यन्तरोत्पाया वृत्तिः२/६ उभओ ठितीएसु जाणेजा, जइ मणुस्स० असंखेजवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तवमा दासू७१३ ॥८४६॥ नवरं तइयममए ठिती जहन्नेणं पलिओवम उक्कोसेणं तिनि पलिओवमाइं ओगाहणा जहन्नेणं गाउयं उक्कोसेणं तिनि गाउयाई सेसं तहेव संवेहो से जहा एत्थ चेव उद्देसए असंखेलवासाउयसन्निपंचिंदियाणं, संखेजवासाउयसन्निमणुस्से जहेव नागकुमारुद्देसए नवरं गणमंतरे ठिति संवेहं च जाणेजा । सेवं भंते । २ ति॥ (सूत्रं ७१३)॥२४-२२॥ द्वाविंशतिसमे किचिल्लिख्यते-सत्रासमासवर्षायुसक्षिपञ्चेन्द्रियाधिकारे- 'उकोसेणं चत्तारि पलिओवमाPइंति विपल्योपमायुःसज्ञिपञ्चेन्द्रियतिर्यक् पस्योपमायुधन्तरो जात इत्येवं चत्वारि पल्योपमानि, द्वितीयगमे 'जहेव नागकुमाराणं बीयगमे बत्तवपत्ति सा च प्रथमगमसमानैव नवरं जघन्यत उत्कर्षतश्च स्थितिर्दशवर्ष* सहस्राणि, संवेधस्तु 'कालादेसेणं जहनेणं सासिरेगा पुषकोडी दसवाससहस्सेहिं अभहिया उकोसेणं तिमि पलिओबमाइं दसहिं पासहस्सहिं मन्भहियाईति, तृतीये गमे 'ठिई से जहनेणं पलिओषमति यद्यपि सातिरेका पूर्वकोटी 1८४६॥ अघन्यतोऽसपासवर्षायुकं सिरश्चामापुरति तथाऽपीह पस्योपममुक्त पल्योपमायुकव्यन्तोषूत्पादयिष्यमाणत्वाद् GRESSAGAR - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy