________________
देवानामाद्याः पञ्च समुद्घाताः लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्धातं कृतवन्तः कुर्वन्ति करि - व्यन्ति वा, प्रयोजनाभावादित्यर्थः, 'जहन्नेणं बावीसं सागरोवमाई' ति प्रथमत्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति 'उक्कोसेणं एकतीसं 'ति नवमत्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेणउई सागरोवमाई तिहिं पुचकोडीहिं अन्भहियाई' ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिस्रः पूर्वकोव्यो भवन्तीति ॥ सर्वार्थसिद्धिकदेवाधिकारे आद्या एव त्रयो गमा भवन्ति सर्वार्थसिद्धिकदेवानां जघन्यस्थितेरभावान्मध्यमं गमत्रयं न भवति उत्कृष्टस्थितेरभावाच्चान्तिममिति ॥ चतुर्विंशतितमशते एकविंशतितमः ॥ २४- २१ ॥
वाणमन्तराणं कओहिंतो उवव० किं नेरइएहिंतो उवव० तिरिक्ख० एवं जहेव नागकुमारउद्देसए असन्नी निरवसेसं । जइ सन्निपचिदियजाव असंखेज्जवासाज्यसन्निपंचिंदिय० जे भविए वाणमंतर०से णं भंते! केवति० ?, गोयमा ! जहन्नेणं दसवाससहस्सठितीएस उक्कोसेणं पलिओवमठितिएस सेसं तं चैव जहा नाग| कुमारउद्देसए जाव कालादेसेणं जह० सातिरेगा पुवकोडी दसहिं वाससहस्सेहिं अन्भहिया उक्कोसेणं चत्तारि पलिओ माई एवतियं १, सो चेव जहन्नका लट्ठितिएसु उववन्नो जव णागकुमाराणं बितियगमे वत्तवया २, सो चेव उक्कोसकालट्ठितिएसु उवव० जह० पलिओ मट्टितीएस उक्कोसेणवि पलिओवमट्ठितिएस एस चैव वत्त
Jain Education International
For Personal & Private Use Only
%% 194
www.jainelibrary.org