________________
प्रज्ञप्तिः
| २४ शतके उद्देशः २१ मनुष्योत्पादः सू७१२
व्याख्या
|स्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पत्ती, 'बीयगमए'त्ति जघन्यस्थितिकस्य जघन्यस्थि
तिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः । अप्कायादिभ्यश्च अभयदेवी- तदुत्पादमतिदेशेनाह–'एवं आउक्काइयाणवी'त्यादि ॥ देवाधिकारे–'एवं जाव ईसाणो देवो'त्ति यथाऽसुरकुमारा या वृत्तिः२
मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समान॥८४५॥ वक्तव्यत्वात् , यथा च तत्र जघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यत एवाह-एयाणि चेव नाणत्ताणि'
त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन दर्शयति-सणंकुमारे'त्यादि, 'एसा उक्कोसा ठिई |भणियत्व'त्ति यदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थितिर्भवति सा चोत्कृष्टसंवेधविवक्षायां चतुर्भिर्मनुष्यभवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, सा च तथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति व्यादिसागरोपममानत्वात्तस्या इति ॥ 'आणयदेवे - |मित्यादि, 'उक्कोसेणं छन्भवग्गहणाईति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट्, 'कालादेसेणं
जहन्नेणं अट्ठारस सागरोवमाईति आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात, 'उकोसणं सत्तावन्नं सागरोवमाईति *||आनते उत्कृष्टस्थितेरेकोनविंशतिसागरोपमप्रमाणाया भवत्रयगणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति । प्रैवेयकाधि5 कारे 'एगे भवधारणिजे सरीरे'त्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउविए'त्यादि, प्रैवेयक
ARRIGHARELEASE
* सप्तादिसागरोपमाणिता सनत्कुमारादिमाग
देविकानि त्रीण्येव ऋ
जहन्नणं अट्ठारस साभवगहणाईति गाना भवति व्यादिसागपदमनुष्य
॥८४५0
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org